Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रस्थपुष्पः (prasthapuSpaH)

 
Apte Hindi Hindi

प्रस्थपुष्पः

पुंलिङ्गम्

प्रस्थ-पुष्पः

-

"तुलसी

का

एक

भेद,

दोना

मरुआ"

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

प्रस्थपुष्पः,

पुंलिङ्गम्

(

प्रस्थमितं

पुष्पमस्य

)

मरुवकइत्यमरः

७९

(

तत्पर्य्यायो

यथा,

--भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

।“मारुतोऽसौ

मरुवको

मरुन्मरुरपि

स्मृतः

।फणी

फणिज्झकश्चापि

प्रस्थपुष्पः

समीरणः

)स्वल्पपत्रतुलसी

जम्बीरभेदः

इति

केचित्

जम्बीरसामान्यम्

इति

केचित्

इति

तट्टी-कायां

भरतः