Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रवाच्य (pravAcya)

 
Capeller Eng English

प्रवा॑च्य

adjective

to

be

proclaimed,

praiseworthy.

Spoken Sanskrit English

प्रवाच्य

pravAcya

Adjective

praiseworthy

प्रवाच्य

pravAcya

Adjective

to

be

proclaimed

aloud

प्रवाच्य

pravAcya

Adjective

to

be

spoken

to

प्रवाच्य

pravAcya

Adjective

glorious

प्रवाच्य

pravAcya

Neuter

literary

production

Apte English

प्रवाच्यम्

[

pravācyam

],

A

literary

production

or

composition.

Apte 1890 English

प्रवाच्यं

A

literary

production

or

composition.

Monier Williams Cologne English

प्र-°वा॑च्य

Masculine, Feminine, Neuter

to

be

proclaimed

aloud,

praiseworthy,

glorious,

ṛg-veda

to

be

spoken

to,

harivaṃśa

प्र-°वा॑च्य

neuter gender.

a

literary

production,

pāṇini

vii,

3,

66,

Sch.

Monier Williams 1872 English

प्र-वाच्य,

अस्,

आ,

अम्,

to

be

proclaimed

aloud

praiseworthy,

glorious

(

Ved.,

Sāy.

=

प्रकर्षेण

वक्तव्य

)

to

be

spoken

to

or

addressed

(

अम्

),

n.

a

literary

production.

Kridanta Forms Sanskrit

वच्

(

व꣡चँ꣡

परिभाषणे

-

चुरादिः

-

सेट्

)

ल्युट् →

वाचनम्

/

वचनम्

अनीयर् →

वाचनीयः

/

वचनीयः

-

वाचनीया

/

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वाचयितुम्

/

वचितुम्

तव्य →

वाचयितव्यः

/

वचितव्यः

-

वाचयितव्या

/

वचितव्या

तृच् →

वाचयिता

/

वचिता

-

वाचयित्री

/

वचित्री

क्त्वा →

वाचयित्वा

/

वचित्वा

ल्यप् →

प्रवाच्य

/

प्रोच्य

क्तवतुँ →

वाचितवान्

/

उचितवान्

-

वाचितवती

/

उचितवती

क्त →

वाचितः

/

उचितः

-

वाचिता

/

उचिता

शतृँ →

वाचयन्

/

वचन्

-

वाचयन्ती

/

वचन्ती

शानच् →

वाचयमानः

/

वचमानः

-

वाचयमाना

/

वचमाना

Wordnet Sanskrit

Synonyms

स्तुत्य,

प्रशंसितव्य,

स्तव्य,

कारुण्य,

अङ्गोषिन्,

श्लोक्य,

शंस्य,

प्रशस्तव्य,

सुवृक्ति,

पाण्य,

श्रवाय्य,

अभिवन्द्य,

श्लाघनीय,

प्रशस्य,

वन्द्य,

सुशस्ति,

प्रवाच्य,

श्रव्य,

ईडेन्य,

महनीय,

शालिन्,

प्रशस्न,

स्तवनीय,

ईड्य,

पणाय्य,

शंसनीय,

प्रशंस्तव्य

(Adjective)

स्तवनार्हः।

"स्तुत्यस्य

अतिथेः

हार्दं

स्वागतं

कुर्मः

वयम्।"

KridantaRupaMala Sanskrit

1

{@“वच

परिभाषणे”@}

2

3

णिजभावपक्षे

शतरि

वचन्

इत्यस्य

प्रयोगो

दृश्यते

4।

‘--

भाषणे’

इति

क्षीरस्वामिमैत्रेयादयः।

“पचिं

वचिम्”

5

इति

पाठादनिट्त्वम्।

‘पारायणिकैः

धातुरयं

नाधीयते’

इति

मा।

धा।

वृत्तिः।

]

]

‘--

सन्देशने

च’

इति

कातन्त्र-हेरम्बादयः।

6

‘वक्तीति

भाषणे

वा

णौ

वाचयेत्

वचतीति

वा।’

7

इति

देवः।

वाचकः-चिका,

विवाचयिषकः-षिका,

वाचकः-चिका,

विवक्षकः-क्षिका,

वावचकः-चिका

वाचयिता-त्री,

विवाचयिषिता-त्री,

वक्ता-वक्त्री,

विवक्षिता-त्री,

वावचिता-त्री

इत्यादीनि

रूपाणि

सर्वाणि

ण्यन्तप्रकृतिकसन्नन्तं

विना

पूर्वोक्तवचतिवत्

8

ऊह्यानि।

आधृषीयत्वाद्

णिज्विकल्पः।

णिच्पक्षे

इमानि

रूपाणि

--

वाचयन्-न्ती,

विवाचयिषन्-न्ती

वाचयिष्यन्-न्ती-ती,

विवाचयिषिष्यन्-न्ती-ती

वाचयमानः,

विवाचयिषमाणः

वाचयिष्यमाणः

विवाचयिषिष्यमाणः

विवाचयिट्-ड्-यिषौ-यिषः

वाचितम्-तः,

विवाचयिषितम्-तः-तवान्

वाचः,

विवाचयिषुः

वाचयितव्यम्

विवाचयिषितव्यम्

वाचनीयम्,

विवाचयिषणीयम्

वाच्यम्,

विवाचयिष्यम्,

ईषद्विवाचयिषः-दुर्विवाचयिषः-सुविवाचयिषः

वाच्यमानः,

विवाचयिष्यमाणः

वाचः,

विवाचयिषः

वाचयितुम्,

विवाच-

यिषितुम्

वाचना,

विवाचयिषा

वाचनम्,

विवाचयिषणम्

वाचयित्वा,

विवाचयिषित्वा

प्रवाच्य,

प्रविवाचयिष्य,

वाचम्

२,

वाचयित्वा

विवाचयिषम्

२,

विवाचयिषित्वा

२।

इति

विशेषः।

प्रासङ्गिक्यः

01

(

१५३५

)

02

(

१०-चुरादिः-१८४३।

सक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

धा।

का।

३-५२

)

05

(

७-२-१०।

व्याघ्रभूतिकारिका

)

06

[

आधृषीयः।

[

पृष्ठम्११८४+

२६

]

07

(

श्लो।

५१

)

08

(

१५३४

)

Capeller German

प्रवा॑च्य

zu

verkündigen,

preisenswert.