Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रमदा (pramadA)

 
Shabda Sagara English

प्रमदा

Feminine.

(

-दा

)

1.

A

young

handsome

woman.

2.

A

woman

in

general.

3.

The

sign

VIRGO

of

the

Zodiac.

Etymology

प्र

+

मद्-अप्

Apte English

प्रमदा

[

pramadā

],

1

A

young

handsome

woman

अतः

समीपे

परिणेतुरिष्यते

तदप्रियापि

प्रमदा

स्वबन्धुभिः

Sakuntalâ (Bombay).

5.17.

A

wife

or

woman

in

general

असति

त्वयि

वारुणीमदः

प्रमदानामधुना

विडम्बना

Kumârasambhava (Bombay).

4.12

Raghuvamsa (Bombay).

8.72.

The

sign

virgo

of

the

zodiac.

Name.

of

a

metre

नजसजला

गुरुश्च

भवति

प्रमदा

V.

Ratna.

Compound.

-काननम्,

-वनम्

a

pleasure

garden

attached

to

the

royal

harem

(

for

the

use

of

the

wives

of

a

king

).

जनः

a

young

woman.

womankind.

Apte 1890 English

प्रमदा

1

A

young

handsome

woman

R.

9.

31

Ś.

5.

17.

2

A

wife

or

woman

in

general

Ku.

4.

12

R.

8.

72.

3

The

sign

virgo

of

the

zodiac.

Comp.

काननं,

वनं

a

pleasure

garden

attached

to

the

royal

harem

(

for

the

use

of

the

wives

of

a

king

).

जनः

{1}

a

young

woman.

{2}

womankind.

Monier Williams Cologne English

प्र-मदा

a

(

feminine.

See

below

)

प्र-°मदा

b

feminine.

(

of

°द

)

a

young

and

wanton

woman,

any

woman,

manu-smṛti

mahābhārata

et cetera.

the

sign

of

the

zodiac

Virgo,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

2

kinds

of

metre,

Colebrooke

Apte Hindi Hindi

प्रमदा

स्त्रीलिङ्गम्

-

प्रमद्+अच्+टाप्

सुन्दरी

नवयुवती

प्रमदा

स्त्रीलिङ्गम्

-

प्रमद्+अच्+टाप्

पत्नी

या

स्त्री

प्रमदा

स्त्रीलिङ्गम्

-

प्रमद्+अच्+टाप्

कन्याराशि

Shabdartha Kaustubha Kannada

प्रमदा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಉತ್ತಮ

ಹೆಂಗಸು

/ಶ್ರೇಷ್ಠವಾದ

ಗುಣವುಳ್ಳ

ಹೆಂಗಸು

निष्पत्तिः

"अच्"

(

५-२-१२७

)

व्युत्पत्तिः

प्रकृष्टो

मदो

हर्षोऽस्त्यस्याः

प्रयोगाः

"धृतमुग्धगण्डफलकैर्विबभुर्विकसद्भिरास्यकमलैः"

उल्लेखाः

माघ०

९-४७

L R Vaidya English

pramada

{%

(

I

)

a.

(

f.

दा

)

%}

1.

Intoxicated

2.

wanton,

dissolute

3.

careless.

pramadA

{%

f.

%}

1.

A

young

handsome

woman,

K.S.iv.12

2.

a

woman

in

general,

R.viii.72

3.

the

sign

Virgo

of

the

zodiac.

Bopp Latin

प्रमदा

f.

(

r.

मद्

praef.

प्र

s.

in

fem.

)

femina.

SU.

3.

11.

Edgerton Buddhist Hybrid English

Pramadā

(

m.c.

°da

),

n.

of

an

ogress:

in

RP

〔23.15〕

(

vs

)

read,

bālisa

(

or

°śa

)

rākṣasī

pramada-saṃjñā.

Wordnet Sanskrit

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Synonyms

प्रमदा

(Noun)

वृत्तविशेषः

"प्रमदा

इति

नामनी

द्वौ

वृत्तौ

स्तः"

Amarakosha Sanskrit

प्रमदा

स्त्री।

स्त्रीविशेषः

समानार्थकाः

अङ्गना,

भीरु,

कामिनी,

वामलोचना,

प्रमदा,

मानिनी,

कान्ता,

ललना,

नितम्बिनी,

सुन्दरी,

रमणी,

रामा

2।6।3।2।1

विशेषास्त्वङ्गना

भीरुः

कामिनी

वामलोचना।

प्रमदा

मानिनी

कान्ता

ललना

नितम्बिनी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

प्रमदा,

स्त्रीलिङ्गम्

(

प्रमदयति

पुरुषमिति

प्र

+

मदहर्षे

+

णिच्

+

अच्

यद्वा,

प्रमदो

हर्षोऽस्त्यस्याइति

अच्

टाप्

)

उत्तमयोषित्

इतिमेदिनी

दे,

(

यथा,

कुमारे

१२

।“नयनान्यरुणानि

घूर्णयन्वचनानि

स्खलयन्

पदे

पदे

।असति

त्वयि

वारुणीमदःप्रमदानामधुना

विडम्बना

)चतुर्द्दशाक्षरवृत्तिविशेषः

तल्लक्षणं

यथा,

वृत्त-रत्नाकरटीकायाम्

।“नजभजला

गुरुश्च

भवति

प्रमदा

)

Vachaspatyam Sanskrit

प्रमदा

स्त्री

प्रमाद्यत्यनया

प्र

+

मद--करणे

अप्

उत्तमयो-षिति

अमरः

“नजसजला

गुरुश्च

भवति

प्रमदा”

वृ०

र०उक्ते

एकादशाक्षरपादके

वर्णवृत्तभेदे