Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रभावः (prabhAvaH)

 
Apte English

प्रभावः

[

prabhāvḥ

],

1

Lustre,

splendour,

brilliance.

Dignity,

glory,

majesty,

grandeur,

majestic

lustre

प्रभाववानिव

लक्ष्यते

Ś1

अहो

प्रभावो

महात्मनाम्

K.

Strength,

valour,

power,

efficacy

पूज्यते

यदपूज्योपि

यदगम्योपि

गम्यते

वन्द्यते

यदवन्द्योपि

प्रभावो

धनस्य

Panchatantra (Bombay).

1.7

जानपदः

प्रतिपत्तिमानुत्साह-

प्रभावयुक्तः

Kau.

Atmanepada.

1.9.

Regal

power

(

one

of

the

three

Śaktis,

quod vide, which see.

).

A

superhuman

power

of

faculty,

miraculous

power

अनुभावांश्च

जानासि

ब्राह्मणानां

संशयः

प्रभावांश्चैव

वेत्थ

त्वं

सर्वेषामेव

पार्थिव

Mahâbhârata (Bombay).

*

3.24.8

(

'अनुभावो

निश्चये

स्यात्

प्रभावः

शक्तितेजसोः'

Viśva.

)

प्रत्याहतास्त्रो

गिरिश-

प्रभावात्

Raghuvamsa (Bombay).

2.41,

62

3.4.

Magnanimity.

Extension,

circumference.

Compound.

-ज

Adjective.

Proceeding

from

majesty

or

regal

power.

Apte 1890 English

प्रभावः

1

Lustre,

splendour,

brilliance.

2

Dignity,

glory,

majesty

grandeur,

majestic

lustre

प्रभाववानिव

लक्ष्यते

Ś.

1.

3

Strength,

valour,

power,

efficacy

Pt.

1.

7.

4

Regal

power

(

one

of

the

three

Śaktis

q.

v.

).

5

A

superhuman

power

or

faculty,

miraculous

power

R.

2.

41,

62

3.

40,

V.

1,

2,

5.

6

Magnanimity.

7

Extension,

circumference.

Comp.

a.

proceeding

from

majesty

or

regal

power.

Hindi Hindi

प्रभाव

Apte Hindi Hindi

प्रभावः

पुंलिङ्गम्

-

प्र+भू+घञ्

"कान्ति,

दीप्ति,

उजाला"

प्रभावः

पुंलिङ्गम्

-

प्र+भू+घञ्

"गरिमा,

यश,

महिमा,

तेज,

भव्य

कान्ति"

प्रभावः

पुंलिङ्गम्

-

प्र+भू+घञ्

"सामर्थ्य,

शौर्य,

शक्ति,

अव्यर्थता

"

प्रभावः

पुंलिङ्गम्

-

प्र+भू+घञ्

राजोचित

शक्ति

(

तीन

शक्तियों

में

से

एक

)

प्रभावः

पुंलिङ्गम्

-

प्र+भू+घञ्

"अतिमानव

शक्ति,

अलौकिकशक्ति,

महानुभावता"

Wordnet Sanskrit

Synonyms

प्रभावः

(Noun)

सूर्यदेवस्य

पुत्रः।

"प्रभावस्य

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

प्रभावः

(Noun)

सुग्रीवस्य

मन्त्री।

"प्रभावस्य

वर्णनं

रामायणे

प्राप्यते।"

Synonyms

वैभवम्,

तेजः,

विभूतिः,

प्रतापः,

शोभा,

उज्ज्वलता,

प्रभावः,

ऐश्वर्यम्,

संपद्

(Noun)

भव्यतायाः

अवस्था

भावः

वा।

"तस्य

राजप्रासादस्य

वैभवं

सर्वान्

आकर्षयति।"

Synonyms

प्रभावः

(Noun)

सम्मानेन

भयशक्त्यादिना

वा

प्राप्ता

ख्यातिः।

"अस्मिन्

क्षेत्रे

ठाकूररणवीरस्य

प्रभावः

अस्ति।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

प्रभावः

(Noun)

कस्यापि

क्रियायाः

कस्मिन्

अपि

वस्तुनि

पदार्थे

वा

जातः

परिणामः।

"अद्य

युवसु

पाश्चात्त्यानां

प्रभावः

लक्ष्यते।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Kalpadruma Sanskrit

प्रभावः,

पुंलिङ्गम्

(

प्र

+

भू

+

घञ्

)

कोषदण्डजतेजः

।तत्पर्य्यायः

प्रतापः

इत्यमरः

२०

“कोषो

धनं

दण्डो

दमः

तद्धेतुत्वात्

सैन्यमपिदण्डः

ताभ्यां

यत्तेजो

जायते

प्रतापः

प्रभा-वश्च

कथ्यते

।”

इति

भरतः

शक्तिः

(

यथा,

--“प्रभावतो

यथा

धात्री

लकुचस्य

रसादिभिः

।समापि

कुरुते

दोषत्रितयस्य

विनाशनम्

क्वचित्तु

केवलं

द्रव्यं

कर्म्म

कुर्य्यात्

प्रभावतः

।ज्वरं

हन्ति

शिरोबद्धा

सहदेवी

जटा

यथा

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)तेजः

इति

हेमचन्द्रः

४०४

(

यथा,

रामायणे

२३

३८

।“अद्य

मेऽस्त्रप्रभावस्य

प्रभावः

प्रभविष्यति

।राज्ञश्चाप्रभुतां

कर्त्तुं

प्रभुत्वञ्च

तव

प्रभो

!

)शान्तिः

इति

मेदिनी

वे,

४०

(

प्रभागर्भ-जातः

सूर्य्यपुत्त्रः

इति

मात्स्ये

११

कलावत्यां

जातः

स्वरोचिषो

मनोः

पुत्त्रविशेषः

।यथा,

मार्कण्डेये

६६

।“ततश्च

जज्ञिरे

तस्य

त्रयः

पुत्त्राः

स्वरोचिषः

।विजयो

मेरुनन्दश्च

प्रभावश्च

महाबलः

)