Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रपथ्या (prapathyA)

 
Apte English

प्रपथ्या

[

prapathyā

],

Yellow

myrobalan

(

Marâṭhî.

हिऱडा

).

Monier Williams Cologne English

प्र॑-°पथ्या

(

),

feminine.

equal, equivalent to, the same as, explained by.

पथ्या,

Terminalia

Chebula

or

Citrina,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Kalpadruma Sanskrit

प्रपथ्या,

स्त्रीलिङ्गम्

(

प्रकृष्टा

पथ्येति

प्रादिसमासः

)हरीतकी

इति

राजनिर्घण्टः

(

हरीतकी-शब्देऽस्या

विवरणं

ज्ञातव्यम्

)