Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रपथः (prapathaH)

 
Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Kalpadruma Sanskrit

प्रपथः,

त्रि,

(

प्रकृष्टः

पन्था

यत्र

)

शिथिलः

।इति

भूरिप्रयोगः

(

प्रकृष्टः

पन्था

इति

प्रादि-समासः

प्रकृष्टमार्गः

यथा

ऋग्वेदे

।१०

१७

।“आयुविश्वायुः

परिपासति

त्वापूषा

त्वा

पातु

प्रपथे

पुरस्तात्

)