Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रद्योतन (pradyotana)

 
Shabda Sagara English

प्रद्योतन

Masculine.

(

-नः

)

The

sun.

Neuter.

(

-नं

)

Blazing,

shining,

light.

Etymology

प्र

excess,

द्युत्

to

shine,

Affix.

ल्युट्

Yates English

प्र-द्योतन

(

नः

)

1.

Masculine.

The

sun.

Neuter.

Blazing,

light.

Spoken Sanskrit English

प्रद्योतन

pradyotana

Masculine

sun

प्रद्योतन

pradyotana

Neuter

blazing

प्रद्योतन

pradyotana

Neuter

light

प्रद्योतन

pradyotana

Neuter

shining

प्रद्योतन

pradyotana

Neuter

irradiation

Wilson English

प्रद्योतन

Masculine.

(

-नः

)

The

sun.

Neuter.

(

-नं

)

Blazing,

shining,

light.

Etymology

प्र

excess,

द्युत

to

shine,

Affix.

ल्युट्.

Apte English

प्रद्योतनम्

[

pradyōtanam

],

1

Blazing,

shining.

Light.

नः

The

sun.

Name.

of

a

prince

of

Ujjayinī.

Apte 1890 English

प्रद्योतनं

1

Blazing,

shining.

2

Light.

नः

The

sun.

Monier Williams Cologne English

प्र-°द्योतन

a

masculine gender.

the

sun,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

prince

of

Ujjayinī,

lalita-vistara

प्र-°द्योतन

b

masculine gender.

(

with

भट्टाचार्य

)

nalopākhyāna

of

an

author,

Catalogue(s)

(

plural number.

)

of

a

dynasty,

bhāgavata-purāṇa

प्र-°द्योतन

neuter gender.

blazing,

shining,

light,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

प्र-द्योतन,

अस्,

m.

the

sun

N.

of

a

prince

of

Ujjayinī

(

अम्

),

n.

blazing,

shining,

light.

Apte Hindi Hindi

प्रद्योतनम्

नपुंलिङ्गम्

-

प्र+द्युत्+ल्युट्

"जगमगाना,

चमकना"

प्रद्योतनम्

नपुंलिङ्गम्

-

प्र+द्युत्+ल्युट्

प्रकाश

प्रद्योतनः

पुंलिङ्गम्

-

प्र+द्युत्+ल्युट्

सूर्य

Shabdartha Kaustubha Kannada

प्रद्योतन

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರವಿ

/ಸೂರ್ಯ

निष्पत्तिः

प्र

+

द्युत

(

दीप्तौ

)

-

"युच्"

(

३-२-१४९

)

प्रयोगाः

"प्रद्योतनसमं

पौराः

प्रहृष्टाः

प्रत्युपासत"

उल्लेखाः

याद०

२२-२३६

प्रद्योतन

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಪ್ರಕಾಶ

/ದೀಪ್ತಿ

निष्पत्तिः

प्र

+

द्युत

(

दीप्तौ

)

-

भावे

"ल्युट्"

(

३-३-११५

)

प्रद्योतन

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಹೊಳೆಯುವ

/ಪ್ರಕಾಶಿಸುವ

निष्पत्तिः

प्र

+

द्युत

(

दीप्तौ

)

-

कर्म०

"ल्युः"

(

३-१-१३४

)

प्रयोगाः

"देवः

प्रभाप्रभुरिव

स्मरशत्रुसूनुः

प्रद्योतनः

सुघनदुर्धरधामधामा"

उल्लेखाः

कुमा०

१७-२३

L R Vaidya English

pradyotana

{%

(

I

)

m.

%}

The

sun.

pradyotana

{%

(

II

)

n.

%}

Blazing,

shining.

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Schmidt Nachtrage zum Sanskrit Worterbuch German

प्रद्योतन

m.

*Sonne,

Prabandh.

100,

4

299,

7.

Amarakosha Sanskrit

प्रद्योतन

पुं।

सूर्यः

समानार्थकाः

सूर,

सूर्य,

अर्यमन्,

आदित्य,

द्वादशात्मन्,

दिवाकर,

भास्कर,

अहस्कर,

ब्रध्न,

प्रभाकर,

विभाकर,

भास्वत्,

विवस्वत्,

सप्ताश्व,

हरिदश्व,

उष्णरश्मि,

विकर्तन,

अर्क,

मार्तण्ड,

मिहिर,

अरुण,

पूषन्,

द्युमणि,

तरणि,

मित्र,

चित्रभानु,

विरोचन,

विभावसु,

ग्रहपति,

त्विषाम्पति,

अहर्पति,

भानु,

हंस,

सहस्रांशु,

तपन,

सवितृ,

रवि,

पद्माक्ष,

तेजसांराशि,

छायानाथ,

तमिस्रहन्,

कर्मसाक्षिन्,

जगच्चक्षुस्,

लोकबन्धु,

त्रयीतनु,

प्रद्योतन,

दिनमणि,

खद्योत,

लोकबान्धव,

इन,

भग,

धामनिधि,

अंशुमालिन्,

अब्जिनीपति,

चण्डांशु,

क,

खग,

पतङ्ग,

तमोनुद्,

विश्वकर्मन्,

अद्रि,

हरि,

हेलि,

अवि,

अंशु,

तमोपह

1।3।31।4।1

भानुर्हंसः

सहस्रांशुस्तपनः

सविता

रविः।

पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा।

कर्मसाक्षी

जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः।

प्रद्योतनो

दिनमणिः

खद्योतो

लोकबान्धवः।

इनो

भगो

धामनिधिश्चांशुमाल्यब्जिनीपतिः।

माठरः

पिङ्गलो

दण्डश्चण्डांशोः

पारिपार्श्वकाः॥

अवयव

==>

किरणः

पत्नी

==>

सूर्यपत्नी

सम्बन्धि2

==>

सूर्यपार्श्वस्थः

वैशिष्ट्यवत्

==>

प्रभा

सेवक

==>

सूर्यपार्श्वस्थः,

सूर्यसारथिः

पदार्थ-विभागः

नाम,

द्रव्यम्,

तेजः,

ग्रहः

Kalpadruma Sanskrit

प्रद्योतनः,

पुंलिङ्गम्

(

प्रद्योतते

इति

प्र

+

द्युत्

+

“अनु-दात्तेतश्च

हलादेः

।”

१४९

इति

युच्

)सूर्य्यः

इति

हलायुधः

(

भावे

ल्युट्

)

द्युतौ,

क्ली

Vachaspatyam Sanskrit

प्रद्योतन

पुंलिङ्गम्

प्र

+

द्युत--“अनुदात्तेतश्च

हलादेः”

पा०

युच्

।१

सूर्य्य

हला०

द्योतनशीले

त्रीषु लिङ्गेषु

भावे

ल्युट्

।३

दीप्तौ

नपुंलिङ्गम्