Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रतापः (pratApaH)

 
Apte English

प्रतापः

[

pratāpḥ

],

1

Heat,

warmth

अन्यप्रतापमासाद्य

यो

दृढत्वं

गच्छति

(

here

प्रताप

means

'prowess'

also

)

Panchatantra (Bombay).

1.17.

Radiance,

glowing

heat

अमी

कथमादित्याः

प्रतापक्षति-

शीतलाः

Kumârasambhava (Bombay).

2.24.

Splendour,

brilliancy.

Dignity,

majesty,

glory

सर्वः

प्रायो

भजति

विकृतिं

भिद्यमाने

प्रतापे

Mahâvîracharita (Borooah's Edition),

2.4.

Courage,

valour,

heroism,

प्रतापस्तस्य

भानोश्च

युगपद्

व्यानशे

दिशः

Raghuvamsa (Bombay).

4.15.

(

where

प्रताप

means

'heat'

also

)

4.3

शत्रुश्रेणीपतङ्गाञ्ज्वलति

रघुपते

त्वत्प्रतापप्रदीपः

Udb.

यं

देशं

श्रयते

तमेव

कुरुते

बाहुप्रतापार्जितम्

H.

Spirit,

vigour,

energy.

Ardour,

zeal.

Issue

of

ultimatum

प्रेषणं

सन्धिपालत्वं

प्रतापो

मित्रसंग्रहः

Kau.

Atmanepada.

1.16.

Apte 1890 English

प्रतापः

1

Heat,

warmth

Pt.

1.

107.

2

Radiance,

glowing

heat

Ku.

2.

24.

3

Splendour,

brilliancy.

4

Dignity,

majesty,

glory

Mv.

2.

4.

5

Courage,

valour,

heroism

प्रतापस्तस्य

भानोश्च

युगपद्

व्यानशे

दिशः

R.

4.

15

(

where

प्रताप

means

‘heat’

also

)

4.

30.

6

Spirit,

vigour,

energy.

7

Ardour,

zeal.

Apte Hindi Hindi

प्रतापः

पुंलिङ्गम्

-

प्र+तप्+घञ्

अन्तिम

चेतावनी

देना

Wordnet Sanskrit

Synonyms

वैभवम्,

तेजः,

विभूतिः,

प्रतापः,

शोभा,

उज्ज्वलता,

प्रभावः,

ऐश्वर्यम्,

संपद्

(Noun)

भव्यतायाः

अवस्था

भावः

वा।

"तस्य

राजप्रासादस्य

वैभवं

सर्वान्

आकर्षयति।"

Synonyms

शुकफलः,

विक्षीरः,

राजार्कः,

सूर्यलता,

रविप्रियः,

प्रतापः,

ह्रस्वाग्निः,

सूर्यपत्रः,

आस्फोतकः,

शीतपुष्पकः,

रश्मिपतिःदिवाकरः,

सूरः,

आदित्यपत्रः,

बहुकः,

शिवपुष्पकः,

विकीरणः,

सूर्याह्वः,

सदाप्रसूनः,

रविपत्त्रः,

भास्करः,

कर्णः,

वृषाः

(Noun)

एका

बहुवर्षीया

वनस्पतिः।

"शुकफलस्य

पत्राणि

विषमयानि

भवन्ति।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Synonyms

प्रतापः

(Noun)

एकः

पुरुषः

"प्रतापस्य

उल्लेखः

महाभारते

वर्तते"

Tamil Tamil

ப்ரதாப:

:

உஷ்ணம்

,

சூடு,

பிரகாசம்,

ஒளி,

காந்தி,

மேன்மை,

வலிமை,

சக்தி,

வீரம்,

ஆண்மை,

Kalpadruma Sanskrit

प्रतापः,

पुंलिङ्गम्

(

प्र

+

तप्

+

घञ्

)

कोषदण्डज-तेजः

कोषो

धनं

दण्डो

दमः

तद्धेतुत्वात्

सैन्य-मपि

दण्डः

ताभ्यां

यत्तेजो

जायते

सः

इतिभरतः

तत्पर्य्यायः

प्रभावः

इत्यमरः

।२

२०

(

यथा,

मनुः

३१०

।“प्रतापयुक्तस्तेजस्वी

नित्यं

स्यात्

पापकर्म्मसु

”पौरुषम्

यथा,

रामायणे

११

।“समः

समविभक्ताङ्गः

स्निग्धवर्णः

प्रतापवान्

”“प्रतापः

स्मृतिमात्रेण

रिपुहृदयविदारणक्षमंपौरुषं

तद्वान्

‘प्रतापौ

पौरुषातपौ

।’

इतिकोषः

।”

इति

तट्टीकायां

रामानुजः

)

तापः

।(

यथा,

रघुः

१२

।“यथा

प्रह्लादनाच्चन्द्रः

प्रतापात्

तपनो

यथा

।तथैव

सोऽभूदन्वर्थो

राजा

प्रकृतिरञ्जनात्

)तेजः

इति

मेदिनी

पे,

२०

अर्कवृक्षः

इतिराजनिर्घण्टः

(

युवराजस्य

छत्रे,

क्ली

यथा,

भोजराजकृतयुक्तिकल्पतरौ

।“नीलो

दण्डश्च

वस्त्रञ्च

शिरःकुम्भस्तु

कानकः

।सौवर्णं

युवराजस्य

प्रतापं

नाम

विश्रुतम्

)