Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रणामः (praNAmaH)

 
Apte English

प्रणामः

[

praṇāmḥ

],

1

Bending,

bowing,

stooping.

A

reverential

salutation,

obeisance,

prostration,

bow

(

used

with

Dative.

)

as

in

साष्टाङ्गप्रणाम

Kumârasambhava (Bombay).

6.91

मूर्ध्ना

प्रणामं

वृषभध्वजाय

चकार

3.62

अस्मै

प्रणाममकरवम्

Kâdambarî (Bombay).

142.

Compound.

-अञ्जलिः

a

respectful

salutation

with

the

hands

folded

together

Kumârasambhava (Bombay).

4.35

for

अष्टाङ्ग˚

see

अष्टाङ्ग.

Apte 1890 English

प्रणामः

1

Bending,

bowing,

stooping.

2

A

reverential

salutation,

obeisance,

prostration,

bow

(

used

with

dat.

)

as

in

साष्टांगप्रणाम

Ku.

6.

91

मूर्ध्ना

प्रणामं

वृषभध्वजाय

चंकार

3.

62

अस्मै

प्रणाममकरवम्

K.

142.

Comp.

अंजलिः

a

respectful

salutation

with

the

hands

folded

together

Ku.

4.

35

for

अष्टांग°

see

अष्टांग.

Apte Hindi Hindi

प्रणामः

पुंलिङ्गम्

-

प्र+नम्+घञ्

"झुकना,

नमस्कार

करना,

नमन

या

नति"

प्रणामः

पुंलिङ्गम्

-

प्र+नम्+घञ्

"सादर

नमस्कार,

अभिवादन,

दण्डवत्

प्रणाम,

प्रणति,

यथा

साष्टांग

प्रणाम"

Wordnet Sanskrit

Synonyms

प्रणामः,

प्रमतिः,

प्रणिपातः

(Noun)

अवनम्य

कृतः

नमस्कारः।

"स्वराष्ट्रस्य

कृते

प्राणत्यागिनाम्

अस्माभिः

सादरं

प्रणामाः।"

Synonyms

प्रणतिः,

प्रणामः,

प्रणिपातः

(Noun)

पादौ

स्पृष्ट्वा

भक्तिश्रद्धातिशययुक्तः

नमस्कारः।

"तेन

गुरौ

प्रणतिः

कृता।"

Tamil Tamil

ப்ரணாம:

:

வணங்குதல்,

நமஸ்கரித்தல்,

வளைதல்.

Kalpadruma Sanskrit

प्रणामः,

पुंलिङ्गम्

(

प्र

+

णम

+

भावे

घञ्

)

प्रणतिः

।प्रणिपातः

भक्तिश्रद्धातिशययुक्तनमस्कारः

।स

तु

स्वापकर्षबोधकव्यापारविशेषः

इति

मुग्ध-बोधटीकायां

दुर्गादासः

चतुर्व्विधः

अभि-वादनम्

अष्टाङ्गः

पञ्चाङ्गः

करशिरः-संयोगश्च

प्रथमस्य

लक्षणं

तच्छब्दे

द्रष्ट-व्यम्

द्वितीयो

यथा,

--“पद्भ्यां

कराभ्यां

जानुभ्यामुरसा

शिरसा

दृशा

।वचसा

मनसा

चैव

प्रणामोऽष्टाङ्ग

ईरितः

”तस्य

फलम्

।“भूमौ

निपत्य

यः

कुर्य्यात्

कृष्णेऽष्टाङ्गनतिं

सुधीः

।सहस्रंजन्मजं

पापं

त्यक्त्वा

वैकुण्ठमाप्नुयात्

”तृतीयो

यथा,

--“बाहुभ्याञ्चैव

जानुभ्यां

शिरसा

वचसा

दृशा

।पञ्चाङ्गोऽयं

प्रणामः

स्यात्

पूजासु

प्रवरा-विमौ

*

प्रकर्षेण

नमनम्

तद्विधिर्यथा,

कालिकापुराणे

।“शिरोमत्पादयोः

कृत्वा

बाहुभ्याञ्च

परस्परम्

।प्रपन्नं

पाहि

मामीश

भीतं

मृत्युग्रहार्णवात्

”किञ्चागमे

।“दोर्भ्यां

पद्भ्याञ्च

जानुभ्यामुरसा

शिरसा

दृशा

।मनसा

वचसा

चेति

प्रणामोऽष्टाङ्ग

ईरितः

*

जानुभ्याञ्चैव

बाहुभ्यां

शिरसा

वचसा

धिया

।पञ्चाङ्गकः

प्रणामः

स्यात्

पूजासु

प्रवराविमौ

”इति

*

“गरुडं

दक्षिणे

कृत्वा

कुर्य्यात्तत्पृष्ठतो

बुधः

।अवश्यञ्च

प्रणामांस्त्रीन्

शक्तश्चेदधिकाधि-कान्

*

तथा

नारदपञ्चरात्रे

।“सन्धिं

वीक्ष्य

हरिं

चाद्यं

गुरून्

स्वगुरुमेव

।द्विचतुर्व्विंशदथवा

चतुर्व्विंशत्तदर्द्धकम्

नमेत्तदर्द्धमथवा

तदर्द्धं

सर्व्वदा

नमेत्

*

विष्णुधर्म्मोत्तरे

।“देवार्च्चादर्शनादेव

प्रणमेन्मधुसूदनम्

।स्थानापेक्षा

कर्त्तव्या

दृष्ट्वार्च्चां

द्विजसत्तमाः

देवार्च्चादृष्टिपूतं

हि

शुचि

सर्व्वं

प्रकीर्त्तितम्

*

अथ

नमस्कारमाहात्म्यम्

नारसिंहे

।“नमस्कारः

स्मृतो

यज्ञः

सर्व्वयज्ञेषु

चोत्तमः

।नमस्कारेण

चैकेन

नरः

पूतो

हरिं

व्रजेत्

”स्कान्दे

।“दण्डप्रणामं

कुरुते

विष्णवे

भक्तिभावतः

।रेणुसङ्ख्यां

वसेत्

स्वर्गे

मन्वन्तरशतं

नरः

”तत्रैव

ब्रह्मनारदसंवादे

।“प्रणम्य

दण्डवद्भूमौ

नमस्कारेण

योऽर्च्चयेत्

।स

यां

गतिमवाप्नोति

तां

क्रतुशतैरपि

।नमस्कारेण

चैकेन

नरः

पूतो

हरिं

व्रजेत्

”तत्रैव

श्रीशिवोमासंवादे

।“भूमिमापीड्य

जानुभ्यां

शिर

आरोप्य

वैभुवि

।प्रणमेद्यो

हि

देवेशं

सोऽश्वमेधफलं

लभेत्

”तत्रैवान्यत्र

।“तीर्थकोटिसहस्राणि

तीर्थकोटिशतानि

।नारायणप्रणामस्य

कलां

नार्हन्ति

षोडशीम्

शाठ्येनापि

नमस्कारं

कुर्व्वतः

शार्ङ्गधन्वने

।शतजन्मार्ज्जितं

पापं

तत्क्षणादेव

नश्यति

रेणुमण्डितगात्रस्य

कणा

देहे

भवन्ति

ये

।तावद्वर्षसहस्राणि

विष्णुलोके

महीयते

”विष्णुधर्म्मोत्तरे

।“अभिवाद्य

जगन्नाथं

कृतार्थश्च

तथा

भवेत्

।नमस्कारक्रिया

तस्य

सर्व्वपापप्रणाशिनी

जानुभ्याञ्चैव

पाणिभ्यां

शिरसा

विचक्षणः

।कृत्वा

प्रणामं

देवस्य

सर्व्वान्

कामानवाप्नुयात्

”विष्णुपुराणे

।“अनादिनिधनं

देवं

दैत्यदानवदारणम्

।ये

नमन्ति

नरा

नित्यं

हि

पश्यन्ति

ते

यमम्

ये

जना

जगतां

नाथं

नित्यं

नारायणं

द्विजाः

।नमन्ति

हि

ते

विष्णोः

स्थानादन्यत्र

गामिनः

”नारदीये

।“एकोऽपि

कृष्णस्य

कृतः

प्रणामोदशाश्वमेधावभृथैर्न

तुल्यः

।दशाश्वमेधी

पुनरेति

जन्मकृष्णप्रणामी

पुनर्भवाय

”हरिभक्तिसुधोदये

।“विष्णोर्द्दण्डप्रणामार्थं

भक्तेन

पतता

भुवि

।पातितं

पातकं

कृत्स्नं

नोत्तिष्ठति

पुनः

सह

”स्कान्दे

देवहूतविकुण्डलसंवादे

।“तपस्तप्त्वा

नरो

घोरमरण्ये

नियतेन्द्रियः

।यत्

फलं

समाप्नोति

तन्नत्वा

गरुडध्वजम्

कृत्वापि

बहुशः

पापं

नरो

मोहसमन्वितः

।न

याति

नरकं

नत्वा

सर्व्वपापहरं

हरिम्

”तत्रैव

वेदनिधिस्तुतौ

।“अपि

पापं

दुराचारं

नरं

त्वत्प्रणतं

हरे

।नेक्षन्ते

किङ्करा

याम्या

उलूकास्तपनं

यथा

”विष्णुपुराणे

श्रीयमस्य

निजभटानुशासने

।“हरिममरगणार्च्चिताङ्घ्रिपद्मंप्रणमति

यः

परमार्थतो

हि

मर्त्यः

।तमपगतसमस्तपापबन्धंव्रज

परिहृत्य

यथाग्निमाज्यसिक्तम्

”ब्रह्मवैवर्त्ते

।“शरणागतरक्षणोद्यतंहरिमीशं

प्रणमन्ति

ये

नराः

।न

पतन्ति

भवाम्बुधौ

स्फुटंपतितानुद्धरति

स्म

तानसौ

”अष्टमस्कन्धे

बलिवाक्ये

।“अहो

प्रणामाय

कृतः

समुद्यमःप्रपन्नभक्तार्थविधौ

समाहितः

।यल्लोकपालैस्तदनुग्रहोऽमरै-रलब्धपूर्व्वोऽपसदेऽसुरेऽर्पितः

”अतएव

नारायणव्यूहस्तवे

।“अहो

भाग्यमहो

भाग्यमहो

भाग्यं

नृणामिदम्

।येषां

हरिपदाब्जाग्रे

शिरो

न्यस्तं

यथा

तथा

”किञ्च

नारसिंहे

श्रीयमोक्तौ

।“तस्य

वै

नारसिंहस्य

विष्णोरमिततेजसः

।प्रणामं

ये

प्रकुर्व्वन्ति

तेषामपि

नमो

नमः

”भविष्योत्तरे

जलधेनुप्रसङ्गे

।“विष्णोर्द्देवजगद्धातुर्जनार्द्दनजगत्पतेः

।प्रणामं

ये

प्रकुर्व्वन्ति

तेषामपि

नमो

नमः

”इत्यादि

*

अथ

प्रणामनित्यता

बृहन्नारदीये

लुब्ध-कोपाख्यानारम्भे

।“सकृद्वा

नमेद्यस्तु

विष्णवे

शर्म्मकारिणे

।शबोपमं

विजानीयात्

कदाचिदपि

नालपेत्

”किञ्च

पाद्मे

वैशाखमाहात्म्ये

यमब्राह्मण-संवादे

।“पश्यन्तो

भगवद्द्वारं

नाम

शस्त्रपरिच्छदम्

।अकृत्वा

तत्प्रणामादि

यान्ति

ते

नरकौकसः

*

अथ

नमस्कारे

निषिद्धानि

विष्णुस्मृतौ

।“जन्मप्रभृति

यत्किञ्चित्

पुमान्

वै

धर्म्ममा-चरेत्

।सर्व्वं

तन्निष्फलं

याति

एकहस्ताभिवादनात्

”वाराहे

।“वस्त्रप्रावृतदेहस्तु

यो

नरः

प्रणमेत

माम्

।श्वित्री

जायते

मूर्खः

सप्तजन्मनि

भामिनि

!

”किञ्चान्यत्र

।“अग्रे

पृष्ठे

वामभागे

समीपे

गर्भमन्दिरे

।जपहोमनमस्कारान्न

कुर्य्यात्

केशवालये

”अपि

।“सकृद्भूमौ

निपतितो

शक्तः

प्रणमेन्मुहुः

।उत्थायोत्थाय

कर्त्तव्यं

दण्डवत्

प्रणिपातनम्

”इति

श्रीहरिभक्तिविलासे

विलासः

नतिविशेषस्तु

यामले

।“त्रिकोणाकारा

सर्व्वत्र

नतिः

शक्तेः

समीरिता

।दक्षिणाद्वायवीं

गत्वा

दिशं

तस्याश्च

शाम्भवीम्

ततश्च

दक्षिणां

गत्वा

नमस्कारस्त्रिकोणवत्

*

एकहस्तप्रणामनिषेधो

यथा,

--“एकहस्तप्रणामश्च

एकं

वापि

प्रदक्षिणम्

।अकाले

दर्शनं

विष्णोर्हन्ति

पुण्यं

पुराकृतम्

”इति

तन्त्रसारः

*

कायिकवाचिकमानसमेदेन

प्रत्येकं

त्रिविधः

।यथा,

कालिकापुराणे

७०

अध्याये

।“कायिको

वाग्भवश्चैव

मानसन्त्रिविधः

स्मृतः

।नमस्कारस्तु

तत्त्वज्ञैरुत्तमाधममध्यमः

प्रसार्य्य

पादौ

हस्तौ

पतित्वा

दण्डवत्

क्षितौ

।जानुभ्यामवनीं

गत्वा

शिरसा

स्पृश्य

मेदिनीम्

क्रियते

यो

नमस्कार

उत्तमः

कायिकस्तु

सः

।जानुभ्यां

क्षितिं

संस्पृष्ट्वा

शिरसा

स्पृश्य

मेदि-नीम्

क्रियते

यो

नमस्कारो

मध्यमः

कायिकस्तु

सः

।पुटीकृत्य

करौ

शीर्षे

दीयते

यद्यथा

तथा

अस्पृष्ट्वा

जानुशीर्षाभ्यां

क्षितिं

सोऽधम

उच्यते

यः

स्वयं

गद्यपद्याभ्यां

घटिताभ्यां

नमस्कृतिः

।क्रियते

भक्तियुक्तैर्व्वा

वाचिकस्तूत्तमः

स्मृतः

पौराणिकैर्वैदिकैर्व्वा

मन्त्रैर्य्या

क्रियते

नतिः

।मध्यमोऽसौ

नमस्कारो

भवेद्वाचनिकः

सदा

।स

वाचिकोऽधमो

ज्ञेयो

नमस्कारेषु

पुत्त्रकौ

*इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं

पुनः

।मननं

मानसं

प्रोक्तमुत्तमाधममध्यमम्

त्रिविधे

नमस्कारे

कायिकश्चोत्तमः

स्मृतः

।कायिकैस्तु

नमस्कारैर्देवास्तुष्यन्ति

नित्यशः

अयमेव

नमस्कारो

दण्डादिप्रतिपत्तिभिः

।प्रणाम

इति

विज्ञेयः

पूर्व्वं

प्रतिपादितः

*

शूद्रपूजितदेवताप्रणामनिषेधो

यथा,

--“यः

शूद्रेणार्च्चितं

लिङ्गं

विष्णुं

वा

प्रणमेद्यदि

।निष्कृतिस्तस्य

नास्त्येव

प्रायश्चित्तायुतैरपि

”इति

कर्म्मलोचनम्