Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रचरः (pracaraH)

 
Apte English

प्रचरः

[

pracarḥ

],

1

A

road,

path,

way.

A

custom,

usage.

Apte 1890 English

प्रचरः

1

A

road,

path,

way.

2

A

custom,

usage.

Apte Hindi Hindi

प्रचरः

पुंलिङ्गम्

-

प्र+चर्+अप्

"मार्ग,

पथ,

रास्ता"

प्रचरः

पुंलिङ्गम्

-

प्र+चर्+अप्

"प्रथा,

रिवाज"

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

प्रचरः

(Noun)

एकः

जनसमूहः

"प्रचरस्य

उल्लेखः

रामायणे

वर्तते"

Kalpadruma Sanskrit

प्रचरः,

पुंलिङ्गम्

(

प्रचरत्यस्मिन्निति

प्र

+

चर

+

आधारेअप्

)

पन्थाः

इति

धरणिः

प्रकर्षेणगमनञ्च