Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पोरकः-रिका (porakaH-rikA)

 
KridantaRupaMala Sanskrit

1

{@“पुर

अग्रगतने”@}

2

पोरकः-रिका,

पोरकः-रिका,

पुपुरिषकः-पुपोरिषकः-षिका,

पोपुरकः-रिका

इत्यादीनि

सर्वाण्यपि

रूपाणि

तौदादिककुरतिवद्

3

ऊह्यानि।

शतरि-

4

पुरन्-न्ती-ती,

इति।

प्रासङ्गिक्यः

01

(

१०२१

)

02

(

६-तुदादिः-१३४६।

सक।

सेट्।

पर।

)

03

(

२२९

)

04

[

[

B।

‘मुरादिबन्धुः

क्षुरघोरचेताः

पुरन्

खलानां

जनजीवबर्ही।’

धा।

का।

२।

७७।

]

]