Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पोपुरकः-रिका (popurakaH-rikA)

 
KridantaRupaMala Sanskrit

1

{@“पुर

अग्रगतने”@}

2

पोरकः-रिका,

पोरकः-रिका,

पुपुरिषकः-पुपोरिषकः-षिका,

पोपुरकः-रिका

इत्यादीनि

सर्वाण्यपि

रूपाणि

तौदादिककुरतिवद्

3

ऊह्यानि।

शतरि-

4

पुरन्-न्ती-ती,

इति।

प्रासङ्गिक्यः

01

(

१०२१

)

02

(

६-तुदादिः-१३४६।

सक।

सेट्।

पर।

)

03

(

२२९

)

04

[

[

B।

‘मुरादिबन्धुः

क्षुरघोरचेताः

पुरन्

खलानां

जनजीवबर्ही।’

धा।

का।

२।

७७।

]

]

1

{@“पॄ

पालनपूरणयोः”@}

2

‘पृणाति

पूरणे,

श्लौ

तु

पिपर्ति,

णिचि

पारयेत्।।’

3

इति

देवः।

4

5

पारकः-रिका,

पारकः-रिका,

6

पुपूर्षकः-पिपरिषकः-पिपरीषकः-षिका,

7

पोपुरकः-रिका

परिता-परीता-त्री,

पारयिता-त्री,

पुपूर्षिता-पिपरिषिता-पिपरीषिता-त्री,

पोपुरिता-त्री

8

पिपुरत्-पिपुरतौ-पिपुरतः,

पारयन्-न्ती,

पुपूर्षन्-पिपरिषन्-पिपरीषन्-न्ती

--

परिष्यन्-परीष्यन्-न्ती-ती,

पारयिष्यन्-न्ती-ती,

पुपूर्षिष्यन्-पिपरिषिष्यन्-

पिपरीषिष्यन्-न्ती-ती

--

--

पारयमाणः,

--

पोपूर्यमाणः

--

पारयिष्यमाणः,

--

पोपुरिष्यमाणः

पूः-पुरौ-पुरः

--

--

--

9

पूर्तम्-पूर्तवान्,

पारितः,

पुपूर्षितः-पिपरिषितः-पिपरीषितः,

पोपुरितः-तवान्

परः-

10

पूः

11

12

पारयः,

13

पारयिष्णुः,

पुपूर्षुः-पिपरिषुः-पिपरीषुः,

पोपुरः

14

परितव्यम्-परीतव्यम्,

पारयितव्यम्,

पुपूर्षितव्यम्-पिपरिषितव्यम्-पिपरीषितव्यम्,

पोपुरितव्यम्

परणीयम्,

पारणीयम्,

पुपूर्षणीयम्,

पिपरिषणीयम्-पिपरीषणीयम्,

पोपुरणीयम्

पार्यम्,

पार्यम्,

पुपूर्ष्यम्-पिपरिष्यम्-पिपरीष्यम्,

पोपूर्यम्

ईषत्परः-दुष्परः-सुपरः

--

--

15

पूर्यमाणः,

पार्यमाणः,

पुपूर्ष्यमाणः-पिपरिष्यमाणः-पिपरीष्यमाणः,

पोपूर्यमाणः

परः,

पारः,

पुपूर्षः-पिपरिषः-पिपरीषः,

पोपुरः

परितुम्-परीतुम्,

पारयितुम्,

पुपूर्षितुम्-पिपरिषितुम्-पिपरीषितुम्,

पोपुरितुम्

पूर्तिः-

16

पूर्णिः,

पारणा,

पुपूर्षा-पिपरिषा-पिपरीषा,

पोपुरा

परणम्,

पारणम्,

पुपूर्षणम्-पिपरिषणम्-पिपरीषणम्,

पोपुरणम्

पूर्त्वा,

पारयित्वा,

पुपूर्षित्वा-पिपरिषित्वा-पिपरीषित्वा,

पोपुरित्वा

प्रपूर्य,

प्रपार्य,

प्रपुपूर्ष्य-प्रपिपरिष्य

प्रपिपरीष्य,

प्रपोपूर्य

पारम्

२,

पूर्त्वा

२,

पारम्

२,

पारयित्वा

२,

पुपूर्षम्

-पिपरिषम्

-पिपरीषम्

२,

पुपूर्षित्वा

-पिपरिषित्वा

-पिपरीषित्वा

२,

पोपुरम्

पोपुरित्वा

17

पुरुः,

18

पर्व,

19

पुरीषम्,

20

पुरुषः,

21

परुषः,

22

परुः।

23

प्रासङ्गिक्यः

01

(

१०५५

)

02

(

३-जुहोत्यादिः-१०८६।

सक।

सेट्।

पर।

)

03

(

श्लो।

३६

)

04

[

पृष्ठम्०८९१+

२८

]

05

[

[

१।

‘इत्वोत्वाभ्यां

गुणवृद्धी

भवतो

विप्रतिषेधेन’

(

वा।

७-१-१०२

)

इति

वचनेन

वृद्धिरत्र

ज्ञेया।

एवं

तव्यदादिषु

गुणोऽपि

ज्ञेयः।

]

]

06

[

[

२।

सन्नन्ते

सर्वत्र,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘श्र्युकः

क्किति’

(

७-२-११

)

इति

प्राप्तमिण्निषेधं

बाधित्वा,

‘इट्

सनि

वा’

(

७-२-४१

)

इतीड्विकल्पः।

इट्पक्षे

‘उदोष्ठ्यपूर्वस्य’

(

७-१-१०२

)

इत्युत्त्वे

रपरत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घे

रूपमेवम्।

इडभावपक्षे

‘वॄतो

वा’

(

७-२-३८

)

इति

इटो

दीर्घविकल्पे

रूपद्वयम्।

तत्र

सनः

कित्त्वाभावाद्

गुणः,

अभ्यासे

इकारश्चेति

ज्ञेयम्।

आहत्य

रूपत्रयमिति

बोध्यम्।

]

]

07

[

[

३।

यङन्ते

सर्वत्र,

उत्वरपरत्वाल्लोपयलोपेषु

अभ्यासे,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

गुणो

ज्ञेयः।

]

]

08

[

[

४।

शतरि,

‘जुहोत्यादिभ्यः--’

(

२-४-७५

)

इति

शपः

श्लौ,

‘श्लौ’

(

६-१-१०

)

इति

द्विर्वचने,

श्लोः

शित्त्वेन

सार्वधातुकत्वात्

धातोरुत्वे

रपरत्वे,

‘अर्ति-

पिपर्त्योश्च’

(

७-४-७७

)

इत्यभ्यासेकारः।

]

]

09

[

[

५।

‘श्र्युकः

क्किति’

(

७-२-११

)

इति

इण्निषेधे,

उत्वादिकम्।

]

]

10

[

[

६।

तच्छीलादिषु

कर्तृषु

‘भ्राजभासधुर्विद्युतोर्जिपॄ--’

(

३-२-१७७

)

इति

क्विपि

उत्वादिषु

प्रवृत्तेषु

रेफस्य

विसर्गे

रूपम्।

]

]

11

[

[

आ।

‘रथस्य

तस्यां

पुरि

दत्तचक्षुः

विद्वान्

विदामास

शनैर्न

यातम्।।’

शि।

व।

३।

३२।

]

]

12

[

[

७।

ण्यन्तादस्मात्

‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’

(

३-१-१३८

)

इति

कर्तरि

शप्रत्यये

तस्य

शित्त्वेन

सार्वधातुकत्वात्

शपि,

पररूपे,

अयादेशे

रूपम्।

]

]

13

[

[

८।

‘णेश्छन्दसि’

(

३-२-१३७

)

इति

इष्णुच्प्रत्यये,

‘अयामन्ताल्वाय्येत्न्विष्णुषु’

(

६-४-५५

)

इति

णेरयादेशः।

]

]

14

[

पृष्ठम्०८९२+

२४

]

15

[

[

१।

यकः

कित्त्वेन

उत्वरपरत्वादिकं

ज्ञेयम्।

]

]

16

[

[

२।

‘ॠल्वादिभ्यः

क्तिन्

निष्ठावद्

वाच्यः’

(

वा।

८-२-४४

)

इति

नकारे,

णत्वम्।

एतच्च

पाक्षिकमिति

केचित्।

]

]

17

[

[

३।

‘पॄभि--’

(

द।

उ।

१-१०८

)

इति

कुप्रत्ययः।

पृणाति,

पूर्यते

वा

इति

पुरुः

=

विस्तीर्णः,

लोकश्च।

]

]

18

[

[

४।

‘स्नामदिपद्यर्तिपॄ--’

(

द।

उ।

६-६८

)

इति

वनिप्प्रत्ययः।

पृणाति,

पिपर्ति

पूर्यते

वा

इति

पर्व

=

अङ्गुल्यग्रम्,

पुण्यतिथिश्च।

]

]

19

[

[

५।

‘शॄपॄभ्यां

कित्’

(

द।

उ।

९-१०

)

इतीषन्प्रत्ययः,

तस्य

कित्त्वं

च।

पृणाति,

पूर्यते

वा

तेनोदरमिति

पुरीषम्।

]

]

20

[

[

६।

‘पुरः

कुषन्’

(

द।

उ।

९-१४

)

इत्यनेन

कुषन्प्रत्यये,

उत्वादिकम्।

]

]

21

[

[

७।

‘पॄकलिभ्यामुषच्’

(

द।

उ।

९-१५

)

इत्युषच्प्रत्ययः।

पृणाति,

पिपर्ति

इति

वा

परुषः

=

अमृदुः।

]

]

22

[

[

८।

‘अर्तिपॄवपि--’

(

द।

उ।

९-३९

)

इत्युसिप्रत्ययः।

परुः

=

समुद्रः,

राजा

च।

]

]

23

[

पृष्ठम्०८९३+

२९

]

1

{@“पॄ

पालनपूरणयोः”@}

2

प्वादिः,

ल्वादिश्च।

‘पृणाति

पूरणे

श्लौ

तु

पिपर्ति,

णिचि

पारयेत्।।’

3

इति

देवः।

पारकः-रिका,

पारकः-रिका,

पुपूर्षकः-र्षिका,

पिपरीषकः-पिपरिषकः-षिका,

पोपुरकः-रिका

4

पारयः

5

,

6

पृणन्-ती,

इत्यादीनि

सर्वाण्यपि

रूपाणि

जौहोत्यादिकपिपर्तिवत्

7

ज्ञेयानि।

8

पूर्तम्

9

-पूर्तः-पूर्तवान्।

प्रासङ्गिक्यः

01

(

१०५६

)

02

(

९-क्र्यादिः-१४८९।

सक।

सेट्।

पर।

)

03

(

श्लो।

३६

)

04

[

[

१।

‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’

(

३-१-१३८

)

इति

ण्यन्तादस्मात्

कर्तरि

शप्रत्यये,

शपि,

पररूपे,

णेरयादेशे

रूपम्।

]

]

05

[

[

आ।

‘धारयैः

कुसुमोर्मीणां

पारयैः

बाधितुं

जनान्।’

भ।

का।

६।

७९।

]

]

06

[

[

२।

शतरि,

‘क्र्यादिभ्यः--

(

३-१-८१

)

इति

श्ना

विकरणप्रत्ययः।

‘प्वादीनां

ह्रस्वः’

(

७-३-८०

)

इति

शिति

परे

ह्रस्वः।

‘ऋवर्णान्नस्य

णत्वं

वाच्यम्’

(

वा।

८-४-१

)

इति

णत्वम्।

]

]

07

(

१०५५

)

08

[

[

३।

‘न

ध्याख्यापॄमूर्च्छिमदाम्’

(

८-२-५७

)

इति

निष्ठानत्वनिषेधः।

]

]

09

[

[

B।

‘नागं

ददर्श

पटबूर्णमुखं

धुनानं

कर्णौ

शृणन्तमखिलान्

अभिपूर्तरोषम्।।’

धा।

का।

३।

६।

]

]

1

{@“पॄ

पूरणे”@}

2

‘पृणाति

पूरणे,

श्लौ

तु

पिपर्त्ति,

णिचि

पारयेत्।।’

3

इति

देवः।

पारकः-रिका,

पिपारयिषकः-षिका,

पारकः-रिका,

पुपूर्षकः-र्षिका,

पिपरीषकः-पिपरिषकः-षिका,

पोपुरकः-रिका

इत्यादीनि

सर्वाण्यपि

रूपाणि

ण्यन्तात्,

ण्यन्तप्रकृतिकसन्नन्तात्

शुद्धात्

तदुपरि

सन्नन्तात्

यङन्ताच्च

यथायथं

जौहोत्यादिकपृधातुवत्

4

बोध्यानि।

ण्यन्तात्

सनि--पिपारयिषिता-त्री,

पिपारयिषन्-न्ती,

पिपारयिषिष्यन्-

न्ती-ती

पिपारयिषमाणः,

पिपारयिषिष्यमाणः,

पिपारयिट्-यिषौ-यिषः,

पिपारयिषितम्-तः-तवान्,

पिपारयिषुः,

पिपारयिषितव्यम्,

पिपारयिषणीयम्,

पिपारयिष्यम्,

ईषत्पिपारयिषः-दुष्पिपारयिषः-सुपिपारयिषः,

पिपारयिष्यमाणः,

पिपारयिषः,

पिपारयिषितुम्,

पिपारयिषा,

पिपारयिषणम्,

पिपारयिषित्वा,

प्रपिपारयिष्य,

पिपारयिषम्

२-पिपारयिषित्वा

२,

इतीमानि

रूपाणीति

विशेषः।

णिजभावपक्षे

शुद्धात्

शतरि-परन्-न्ती,

परिष्यन्-न्ती-ती

इति

रूपाणीति

विशेषः।

5

प्रासङ्गिक्यः

01

(

१०५७

)

02

(

१०-चुरादिः-१५४८।

सक।

सेट्।

उभ।

)

03

(

श्लो।

३६

)

04

(

१०५२

)

05

[

पृष्ठम्०८९४+

२७

]