Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पृष्ठम् (pRSTham)

 
Apte English

पृष्ठम्

[

pṛṣṭham

],

[

पृष्

स्पृश्-वा

थक्

नि˚

Uṇâdisūtras.

2.12

]

The

back,

hinder

part,

rear

धर्मः

स्तनो$धर्मपथो$स्य

पृष्ठः

Bhágavata (Bombay).

2.1.

32.

The

back

of

an

animal

अश्वपृष्ठमारूढः

Et cætera.

The

surface

or

upper

side

मरुपृष्ठान्युदम्भांसि

(

चकार

)

Raghuvamsa (Bombay).

4.31

12.67

आसन्नभूपृष्ठमियाय

देवः

Kumârasambhava (Bombay).

7.51

so

अवनिपृष्ठचारिणीम्

Uttararàmacharita.

3.

The

back

or

the

other

side

(

of

a

letter,

document

Et cætera.

)

लेख्यस्य

पृष्ठे$भिलिखेद्दत्त्वा

दत्त्वर्णिको

धनम्

Yâjñavalkya (Mr. Mandlik's Edition).

2.93.

The

flat

roof

of

a

house.

The

page

of

a

book.

(

पृष्ठेन,

पृष्ठे

'behind,

from

behind'

).

Remainder

(

शेष

)

'पृष्ठं

चरममात्रे

स्यात्'

इति

विश्वः

एष

भारतयुद्धस्य

पृष्ठं

संशयमिष्यति

Mahâbhârata (Bombay).

*

5.167.11.

Compound.

-अनुग,

-गामिन्,

-यायिन्

Adjective.

going

behind,

following

युद्धकाले$ग्रगो

यः

स्यात्

सदा

पृष्ठानुगः

पुरे

Panchatantra (Bombay).

1.59.

-अष्ठीलः,

-लम्

the

back

of

a

tortoise

B.

R.

-अस्थि

Neuter.

the

back-bone.-आक्षेपः

acute

and

violent

pain

in

the

back.

-उदय

Adjective.

an

epithet

of

particular

signs

of

the

zodiac,

id est, that is.

Aries,

Taurus,

Gemini,

Sagittarius

and

Capricorn.

-ग

Adjective.

mounted,

riding

on.

-गामिन्

Adjective.

faithful.

-गोपः,

-रक्षः

a

soldier

who

protects

the

rear

of

a

warrior

while

he

is

fighting

पृष्ठगोपांश्च

तस्याथ

हत्वा

परमसायकैः

Mahâbhârata (Bombay).

*

4.33.39.-ग्रन्थि

Adjective.

hump-backed.

-चक्षुस्

Masculine.

a

crab.

-तल्पनम्

the

exterior

muscles

on

the

back

of

an

elephant.

-तापः

noon,

midday.

दृष्टिः

a

crab.

a

bear.

-पातिन्

Adjective.

following.

watching,

observing.

controlling.-पीठी

a

broad

back.

-फलम्

the

superficial

contents

of

a

figure.

-भङ्गः

Name.

of

a

mode

of

fighting

Mahâbhârata (Bombay).

-भागः

the

back.

-भूमि

the

upper

story

of

a

house.

मांसम्

flesh

on

the

back

प्राक्

पादयोः

पतति

खादति

पृष्ठमांसम्

Hitopadesa (Nirṇaya Ságara Edition).

1.81.

a

fleshy

protuberance

on

the

back.

the

remaining

flesh

(

चरममांस

)

यजुषा

संस्कृतं

मांसं

निवृत्तो

मांसभक्षणात्

भक्षयेत्

वृथा

मांसं

पृष्ठमांसं

वर्जयेत्

Mahâbhârata (Bombay).

*

12.193.14.

˚अद,

˚अदन

a

back-biter,

slanderer,

calumniator.

(

-दम्,

-दनम्

)

back-biting

पृष्ठमांसादनं

तद्यत्

परोक्षे

दोषकीर्तनम्

Hem.

see

पृष्ठमांस

above.

-यानम्

riding.-लग्न

Adjective.

following.

-वंशः

the

back-bone.

-वास्तु

Neuter.

the

upper

story

of

a

house

पृष्ठवास्तुनि

कुर्वीत

बलिं

सर्वात्मभूतये

Manusmṛiti.

3.91.

-वाह्

Masculine.

,

-वाह्यः

a

draught-ox.

-शय

Adjective.

sleeping

on

the

back.

-शृङ्गः

a

wild

goat.

-शृङ्गिन्

Masculine.

a

ram.

a

buffalo.

a

eunuch.

an

epithet

of

Bhīma.

Apte Hindi Hindi

पृष्ठम्

नपुंलिङ्गम्

-

"पृष्

स्पृश्

वा

थक्,

नि*

साधुः"

"पीठ,

पिछला

हिस्सा,

पिछाड़ी"

पृष्ठम्

नपुंलिङ्गम्

-

"पृष्

स्पृश्

वा

थक्,

नि*

साधुः"

जानवर

की

पीठ

पृष्ठम्

नपुंलिङ्गम्

-

"पृष्

स्पृश्

वा

थक्,

नि*

साधुः"

सतह

या

ऊपर

का

पार्श्व

पृष्ठम्

नपुंलिङ्गम्

-

"पृष्

स्पृश्

वा

थक्,

नि*

साधुः"

पीठ

या

दूसरी

तरफ

पृष्ठम्

नपुंलिङ्गम्

-

"पृष्

स्पृश्

वा

थक्,

नि*

साधुः"

घर

की

चपटी

छत

पृष्ठम्

नपुंलिङ्गम्

-

"पृष्

स्पृश्

वा

थक्,

नि*

साधुः"

पुस्तक

का

पृष्ठ

पृष्ठम्

नपुंलिङ्गम्

-

पृष्+

(

स्पृश्

)+थक्

नि*

पीठ

पृष्ठम्

नपुंलिङ्गम्

-

पृष्+

(

स्पृश्

)+थक्

नि*

पुस्तक

के

पत्र

का

एक

पार्श्व

पृष्ठम्

नपुंलिङ्गम्

-

पृष्+

(

स्पृश्

)+थक्

नि*

शेष

Schmidt Nachtrage zum Sanskrit Worterbuch German

पृष्ठम्

कृ

einen

Buckel,

Bückling

machen,

Kuṭṭ.

736.

Wordnet Sanskrit

Synonyms

पत्रम्,

पृष्ठम्

(Noun)

ग्रन्थस्य

पत्रम्।

"अस्मिन्

ग्रन्थे

शताधिकानि

पत्राणि

सन्ति।"

Synonyms

पृष्ठम्

(Noun)

अवयवविशेषः,

शरीरपश्चाद्भागः।

"गौः

पृष्ठेन

हलं

वहति।"

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"