Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पृष्टिः (pRSTiH)

 
Apte English

पृष्टिः

[

pṛṣṭiḥ

],

Feminine.

Inquiry,

interrogation.

Vedic.

A

rib.

Touch.

A

ray

of

light.

Apte 1890 English

पृष्टिः

f.

1

Inquiry,

interrogation.

2

Ved.

A

rib.

3

Touch.

4

A

ray

of

light.

Apte Hindi Hindi

पृष्टिः

स्त्रीलिङ्गम्

-

प्रच्छ्+क्तिन्

"पूछ-ताछ,

प्रश्न

वाचकता"

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

KridantaRupaMala Sanskrit

1

{@“पृषु

सेचने”@}

2

‘--हिंसासंक्लेशनयोश्च’

इति

माधवः।

पर्षकः-र्षिका,

पर्षकः-र्षिका,

पिपर्षिषकः-षिका,

3

परीपृषकः-षिका

पर्षिता-त्री,

पर्षयिता-त्री,

पिपर्षिषिता-त्री,

परीपृषिता-त्री

पर्षन्-

4

व्यतिपर्षन्-न्ती,

पर्षयन्-न्ती,

पिपर्षिषन्-न्ती

--

--

पर्षयमाणः,

--

परीपृष्यमाणः

--

पर्षयिष्यमाणः,

--

परीपृषिष्यमाणः

पृट्-पृड्-पृषौ-पृषः

--

--

--

5

पृष्टम्-पृष्टः-पृष्टवान्,

पर्षितः,

पिपर्षिषितः,

परीपृषितः-तवान्

पर्षः,

6

पर्षणः,

सुपर्षी,

पर्षः,

पिपर्षिषुः,

परीपर्षः

पर्षितव्यम्,

पर्षयितव्यम्,

पिपर्षिषितव्यम्,

परीपृषितव्यम्

पर्षणीयम्,

पर्षणीयम्,

पिपर्षिषणीयम्,

परीपृषणीयम्

7

8

पृष्यम्,

पर्ष्यम्,

पिपर्षिष्यम्,

परीपृष्यम्

ईषत्पर्षः-

9

दुष्पर्षः-सुपर्षः

--

--

पृष्यमाणः,

पर्ष्यमाणः,

पिपर्षिष्यमाणः,

परीपृष्यमाणः

पर्षः,

पर्षः,

पिपर्षिषः,

परीपृषः

पर्षितुम्,

पर्षयितुम्,

पिपर्षिषितुम्,

परीपृषितुम्

पृष्टिः,

पर्षणा,

पिपर्षिषा,

परीपृषा

पर्षणम्,

पर्षणम्,

पिपर्षिषणम्,

परीपृषणम्

10

पर्षित्वा-पृष्ट्वा,

पर्षयित्वा,

पिपर्षिषित्वा,

परीपृषित्वा

प्रपृष्य,

प्रपर्ष्य,

प्रपिपर्षिष्य,

प्रपरीपृष्य

11

दण्डोपपर्षम्,

दण्डेनोपपर्षम्,

दण्डपर्षं

वा

गाः

कालयति।

पर्षम्

२,

पर्षित्वा

-पृष्ट्वा

२,

पर्षम्

२,

पर्षयित्वा

२,

पिपर्षिषम्

२,

पिपर्षिषित्वा

२,

परीपृषम्

परीपृषित्वा

12

पृषितम्,

13

पृषत्-पृषती,

14

पृषतम्।

प्रासङ्गिक्यः

01

(

१०५४

)

02

(

१-भ्वादिः-७०५।

सक।

सेट्।

पर।

)

03

[

[

२।

यङन्ते

सर्वत्र,

‘रीग्

ऋदुपधस्य

च’

(

७-४-९०

)

इति

रीगागमः।

]

]

04

[

[

३।

‘न

गतिहिंसार्थेभ्यः’

(

१-३-१५

)

इति

कर्मव्यतीहारे

शानज्निषेधात्

शतैव।

]

]

05

[

[

४।

उदित्त्वेन

क्त्वायामिड्विकल्पनात्,

निष्ठायाम्,

‘यस्य

बिभाषा’

(

७-२-१५

)

इतीण्निषेधः।

ष्टुत्वम्।

]

]

06

[

[

५।

नन्द्यादित्वेन

(

३-१-१३४

)

कर्तरि

ल्युप्रत्ययः।

]

]

07

[

पृष्ठम्०८९०+

२६

]

08

[

[

१।

‘ऋदुपधात्--’

(

३-१-११०

)

इति

भावकर्मणोः

क्यप्।

ण्यदपवादः।

]

]

09

[

[

२।

खल्विधायके

सूत्रे

(

३-३-१२६

)

‘दुस्’

इति

सान्तस्योपसर्गस्योपादानम्,

रेफान्तस्य

च,

इति

पक्षद्वयम्।

तत्र

सान्तस्यैवेति

पक्षे

षत्वमत्रेति

ज्ञेयम्।

रेफान्तस्यैवेति

पक्षे

तु

‘दुरः

षत्वणत्वयोरुपसर्गत्वप्रतिषेधः’

(

वा।

१-४-६०

)

इति

उपसर्गत्वनिषेधात्

षत्वाभावः।

]

]

10

[

[

३।

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पः।

इट्पक्षे,

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधाद्

गुणः।

]

]

11

[

[

४।

‘हिंसार्थानां

समानकर्मकाणाम्’

(

३-४-४८

)

इति

णमुल्।

‘तृतीयाप्रभृतीन्य-

न्यतरस्याम्’

(

२-२-२१

)

इति

समासविकल्पः।

]

]

12

[

[

५।

बाहुलकान्निष्ठायामिडागम

इति

केचित्।

वस्तुतस्तु

बाहुलकात्

औणादिके

इतक्-

प्रत्यये

रूपमेवमिति

ज्ञेयम्।

]

]

13

[

[

६।

‘वर्तमाने

पृषद्-’

(

द।

उ।

६-५

)

इत्यादिना

कतिप्रत्यये,

तस्य

शतृवद्भावेन

शपि,

पररूपे

रूपमेवम्।

स्त्रियाम्,

उगित्त्वेन,

‘उगितश्च’

(

४-१-६

)

इति

ङीपि

पृषती

इति

रूपम्।

]

]

14

[

[

७।

‘पृषिरञ्जिभ्यां

कित्’

(

द।

उ।

६-१५

)

इति

अतच्प्रत्ययः।

पृषतः

=

मृगः,

बिन्दुश्च।

]

]

1

{@“प्रच्छ

ज्ञीप्सायाम्”@}

2

किरादिः।

3

प्रच्छकः-च्छिका,

प्रच्छकः-च्छिका,

4

पिपृच्छिषकः-षिका,

5

परीपृच्छकः-च्छिका

6

प्रष्टा-प्रष्ट्री,

प्रच्छयिता-त्री,

पिपृच्छिषिता-त्री,

परीपृच्छिता-त्री

7

पृच्छन्-न्ती-ती,

प्रच्छयन्-न्ती,

पिपृच्छिषन्-न्ती

--

8

प्रक्ष्यन्-न्ती-ती,

प्रच्छयिष्यन्,

पिपृच्छिषिष्यन्-न्ती-ती

--

9

सम्पृच्छमानः,

10

आपृच्छमानः,

11

प्रच्छयमानः,

12

आपिपृच्छिषमाणः,

संपिपृच्छिषमाणः,

परीपृच्छ्यमानः

सम्प्रक्ष्यमाणः-आप्रक्ष्यमाणः,

प्रच्छयिष्यमाणः,

आपिपृच्छिषिष्यमाणः-

सम्पिपृच्छिषिष्यमाणः,

परीपृच्छिष्यमाणः

13

14

प्राट्,

शब्दप्राट्-प्राड्-प्राशौ-प्राशः

--

--

15

पृष्टम्-पृष्टः-पृष्टवान्,

प्रच्छितः,

पितृच्छिषितः,

परीपृच्छितः-तवान्

प्रच्छः,

प्रच्छः,

16

पिपृच्छिषुः,

परीपृच्छः

प्रष्टव्यम्,

प्रच्छयितव्यम्,

पिपृच्छिषितव्यम्,

परीपृच्छितव्यम्

प्रच्छनीयम्,

प्रच्छनीयम्,

पिपृच्छिषणीयम्,

परीपृच्छनीयम्

प्रच्छ्यम्,

प्रच्छ्यम्,

पिपृच्छिष्यम्,

परीपृच्छ्यम्

ईषत्प्रच्छः-दुष्प्रच्छः-सुप्रच्छः

--

--

पृच्छ्यमानः,

प्रच्छ्यमानः,

पिपृच्छिष्यमाणः,

परीपृच्छ्यमानः

प्रच्छः,

17

प्रश्नः,

प्रच्छः,

पिपृच्छिषः,

परीपृच्छः

प्रष्टुम्,

प्रच्छयितुम्,

पिपृच्छिषितुम्,

परीपृच्छितुम्

पृष्टिः,

18

पृच्छा,

प्रच्छना,

पिपृच्छिषा,

परीपृच्छा

प्रच्छनम्,

प्रच्छनम्,

पिपृच्छिषणम्,

परीपृच्छनम्

पृष्ट्वा,

प्रच्छयित्वा,

पिपृच्छिषित्वा,

परीपृच्छित्वा

19

आपृच्छ्य,

सम्प्रच्छ्य,

प्रपिपृच्छिष्य,

प्रपरीपृच्छ्य

प्रच्छम्

२,

पृष्ट्वा

२,

प्रच्छम्

२,

प्रच्छयित्वा

२,

पिपृच्छिषम्

२,

पिपृच्छिषित्वा

२,

परीपृच्छम्

परीपृच्छित्वा

२।

20

प्रासङ्गिक्यः

01

(

१०६६

)

02

(

६-तुदादिः-१४१३।

सक।

अनि।

पर।

)

03

[

[

१।

‘प्रछ’

इत्येव

धातुः।

तत्र,

‘छे

च’

(

६-१-७३

)

इति

ह्रस्वस्य

तुकि,

तस्य

श्चुत्वेन

चकारः

सर्वत्र

ज्ञेयः।

]

]

04

[

[

२।

सन्नन्तात्

ण्वुलि,

‘किरश्च

पञ्चभ्यः’

(

७-२-७५

)

इतीडागमे,

‘रुदविदमुषग्रहि-

स्वपिप्रच्छः

संश्च’

(

१-२-८

)

इति

सनः

कित्त्वे,

‘ग्रहिज्यावयिव्यधिवष्टि-

विचतिवृश्चतिपृच्छतिभृज्जतीनां

ङिति

च’

(

६-१-१६

)

इति

सम्प्रसारणे

षत्वे

रूपम्।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

३।

यङन्ते

सर्वत्र

यङ्निमित्तकं

सम्प्रसारणं

भवति।

पश्चात्

‘रीगृत्वत

इति

वक्तव्यम्’

(

वा।

७-४-९०

)

इति

रीक्

अभ्यासस्य।

]

]

06

[

[

४।

तृचि,

‘व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां

षः’

(

८-२-३६

)

इति

षत्वे,

‘ष्टुना

ष्टुः’

(

८-४-४१

)

इति

ष्टुत्वे

रूपम्।

एवं

तव्यदादिष्वपि

ज्ञेयम्।

]

]

07

[

[

५।

शतरि,

‘तुदादिभ्यः--’

(

३-१-७७

)

इति

विकरणप्रत्ययः

शः।

तस्य

सार्व-

धातुकत्वेन

ङिद्वद्भावात्

सम्प्रसारणे

रूपमेवम्।

एवं

शानजन्तेऽपि

प्रक्रिया

ज्ञेया।

]

]

08

[

[

६।

स्यप्रत्यये,

‘व्रश्च--’

(

८-२-३६

)

इत्यादिना

षत्वे,

‘षढोः

कः

सि’

(

८-२-४१

)

इति

षकारस्य

ककारे,

षत्वे

रूपमेवम्।

]

]

09

[

[

७।

‘विदिप्रच्छिस्वरतीनामुपसंख्यानम्’

(

वा।

१-३-२९

)

इति

वार्तिकेन

सम्पूर्वकादस्मा-

दात्मनेपदं,

शानच्

भवति।

]

]

10

[

[

८।

‘आङि

नुप्रच्छ्योरुपसंख्यानम्’

(

वा।

१-३-२१

)

इति

आंङ्पूर्वकादस्माच्छानच्।

]

]

11

[

[

आ।

‘कृतगुरुतरहारच्छेदमालिङ्ग्य

पत्यौ

परिशिथिलितगात्रे

गन्तुमापृच्छमाने।’

शि।

व।

११।

३८।

]

]

12

[

[

९।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

संपूर्वकात्,

आङ्पूर्वकाच्च

सन्नन्तेऽपि

शानच्।

]

]

13

[

पृष्ठम्०९०१+

२५

]

14

[

[

१।

‘क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजु

श्रीणां

दीर्घोऽसम्प्रसारणं

च’

(

वा।

३-२-१७८

)

इत्यनेन

क्विपि

दीर्घेऽसंप्रसारणे

विहिते

सति,

‘च्छ्वोः

शूडनुनासिके

च’

(

६-४-१९

)

इति

क्विब्निमित्तके

शकारे,

तस्य

षत्वे

जश्त्वे

चर्त्वे

रूपमेवम्।

]

]

15

[

[

२।

क्तप्रत्यये

सम्प्रसारणादिकं

सर्वं

यथायथमूह्यम्।

]

]

16

[

[

आ।

‘उक्तं

पिपृच्छिषूणां

वो

मा

स्म

भूत

सुषुप्सवः।।’

भ।

का।

७।

९८।

]

]

17

[

[

३।

भावेऽकर्तरि

कारके,

‘यजयाचयतविच्छप्रच्छरक्षो

नङ्’

(

३-३-९०

)

इति

नङ्प्रत्ययः।

‘च्छ्वोः

शूड्--’

(

६-४-१९

)

इति

सतुक्कस्य

छकारस्य

शकारः।

‘प्रश्ने

चासन्नकाले’

(

३-२-११७

)

इति

सूत्रकारनिर्देशप्रामाण्यात्

सम्प्रसारणं

भवति।

‘शात्’

(

८-४-४४

)

इति

निषेधात्

श्चुत्वं

न।

]

]

18

[

[

४।

भिदादेः

(

३-३-१०४

)

आकृतिगणत्वात्

अङि,

सम्प्रसारणे

पृच्छा

इति

रूपमिति

आत्रेयादीनां

मतमिति

मा।

धा।

वृत्तिः।

]

]

19

[

[

५।

ल्यपि,

सम्प्रसारणे

रूपमेवम्।

‘च्छ्वोः

शूठ्--’

(

६-४-१९

)

इति

शकारादेशो

भवति,

ल्यपो

बहिरङ्गत्वात्।

]

]

20

[

पृष्ठम्०९०२+

२६

]