Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पृश्निः (pRzniH)

 
Apte Hindi Hindi

पृश्निः

पुंलिङ्गम्

-

-

प्रकाश

की

किरण

पृश्निः

पुंलिङ्गम्

-

-

पृथ्वी

पृश्निः

पुंलिङ्गम्

-

-

तारा

समूह

से

युक्त

आकाश

पृश्निः

पुंलिङ्गम्

-

-

कृष्ण

की

माता

देवकी

पृश्निः

स्त्रीलिङ्गम्

-

स्पृश्

नि*

किच्च

पृषो*

सलोपः

चितकबरी

गाय

पृश्निः

स्त्रीलिङ्गम्

-

स्पृश्

नि*

किच्च

पृषो*

सलोपः

पृथ्वी

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

पृश्निः,

त्रि,

(

स्पृश्यते

इति

स्पृश

संस्पर्शे

+

“घृणि-पृश्नीति

।”

उणा०

५२

इति

नि

निपातनात्साधुः

)

अल्पतनुः

इत्यमरः

४८

(

यथा,

महाभारते

१३

२६

८६

।“दक्षां

पृश्निं

बृहतीं

विप्रकृष्टांशिवामृद्धां

भगिनीं

सुप्रसन्नाम्

।विभावरीं

सर्व्वभूतप्रतिष्ठांगङ्गां

गता

ये

त्रिदिवं

गतास्ते

)खर्व्वदुर्ब्बलाल्पास्थिः

इति

भरतः

(

शुक्ल-वर्णः

यथा,

ऋग्वेदे

१६०

।“धेनुञ्च

पृश्निं

वृषभं

सुरेतसम्

”“पृश्निं

शुक्लवर्णां

धेनुम्

।”

इति

तद्भाष्ये

सायनः

प्राप्ततेजाः

यथा,

ऋग्वेदे

१०

१८९

।“आयं

गौः

पृश्निरक्रमीदसदन्मातरं

पुरः

)

पृश्निः,

स्त्रीलिङ्गम्

(

स्पृपति

द्रव्यजातं

स्पृश्यते

इति

वा

।स्पृश

+

“घृणिस्पृश्नीति

।”

उणा०

५२

इति

निनिपातनात्

साधुः

)

रश्मिः

इति

शब्दरत्ना-वली

(

अन्नम्

वेदाः

जलम्

अमृतम्

।इति

महाभारतम्

१२

३४१

४४

)

सुत-पोराजपत्नी

सैव

जन्मान्तरे

देवकी

भूता

।इति

श्रीभागवते

१०

स्कन्धः