Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पूरुषः (pUruSaH)

 
Apte English

पूरुषः

[

pūruṣḥ

],

Equal or equivalent to, same as.

पुरुष

quod vide, which see.

Bhâminîvilâsa (Bombay).

1.75.

Apte 1890 English

पूरुषः

=

पुरुष

q.

v.

Bv.

1.

75.

Hindi Hindi

एक

आदमी

Apte Hindi Hindi

पूरुषः

पुंलिङ्गम्

-

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

पूरुषः,

पुंलिङ्गम्

(

पुरति

अग्रे

गच्छतीति

पुर

+

“पुरःकुषन्

।”

उणा०

७४

इति

कुषन्

“अन्येषा-मपि

दृश्यते

।”

१३७

इति

निपातनात्दीर्घः

)

पुरुषः

पुमान्

इत्यमरः

अथ

पूरुषलक्षणम्

।“पञ्चदीर्घं

चतुर्ह्रस्वं

पञ्चसूक्ष्मं

षडुन्नतम्

।सप्तरक्तं

त्रिगम्भीरं

त्रिविशालं

प्रशस्यते

बाहुनेत्रद्वयं

कुक्षिद्वौ

तु

नासा

तथैव

।स्तनयोरन्तरञ्चैव

पञ्चदीर्घं

प्रशस्यते

ग्रीवाथ

कर्णौ

पृष्ठञ्च

ह्रस्वे

जङ्घे

सुपूजिते

।चत्वारि

यस्य

ह्रस्वानि

पूजां

प्राप्नोति

नित्यशः

सूक्ष्माण्यङ्गुलिपर्व्वाणि

दन्तकेशनखत्वचम्

।पञ्च

सूक्ष्माणि

येषां

हि

ते

नरा

दीर्घजीविनः

नासा

नेत्रञ्च

दन्ताश्च

ललाटञ्च

शिरस्तथा

।हृदयञ्चैव

विज्ञेयमुन्नतं

षट्

प्रशस्यते

पाणिपादतलौ

रक्तौ

नेत्रान्तरनखानि

।तालुकोऽधरजिह्वा

सप्तरक्तं

प्रशस्यते

स्वरो

बुद्धिश्च

नाभिश्च

त्रिगम्भीरमुदाहृतम्

।उरः

शिरो

ललाटञ्च

त्रिविस्तीर्णं

प्रशस्यते

*

कटिर्विशाला

बहुपुत्त्रभागीविशालहस्तो

नरपुङ्गवः

स्यात्

।उरो

विशालं

धनधान्यभागीशिरो

विशालं

नरपूजितः

स्यात्

श्रीस्त्यजति

रक्ताक्षं

नार्थः

कनकपिङ्गलम्

।दीर्घबाहुं

चैश्वर्य्यं

मांसोपचितांसकम्

कदाचिद्दन्तुरो

मूर्खः

कदाचिल्लोमशः

सुखी

।कदाचित्तुन्दिलो

दुःखी

कदाचिच्चञ्चला

सती

नेत्रस्नेहेन

सौभाग्यं

दन्तस्नेहेन

भोजनम्

।हस्तस्नेहेन

चैश्वर्य्यं

पादस्नेहेन

वाहनम्

अकर्म्मकठिनौ

हस्तौ

पादावध्वनि

कोमलौ

।यस्य

पाणितलौ

रक्तौ

तस्य

राज्यं

विनिर्द्दिशेत्

दीर्घलिङ्गेन

दारिद्र्यं

स्थूललिङ्गेन

निर्धनः

।कृशलिङ्गेन

सौभाग्यं

ह्रस्वलिङ्गेन

भूपतिः

रेखाभिर्ब्बहुभिर्दुःखं

स्वल्पाभिर्धनहीनता

।रक्ताभिः

श्रियमाप्नोति

कृष्णाभिर्लोकपूजितः

अङ्गुष्ठोदरमध्ये

तु

यवो

यस्य

विराजितः

।उन्नतं

भोजनं

तस्य

शतं

जीवति

मानवः

अङ्कुशं

कुलिशं

छत्रं

यस्य

पाणितले

भवेत्

।ऐश्वर्य्यञ्च

विनिर्द्दिष्टमशीत्यायुर्भवेद्घ्रुवम्

धनुर्यस्य

भवेत्

पाणौ

पङ्कजं

वाथ

तोरणम्

।तस्यैश्वर्य्यञ्च

राज्यञ्च

अशीत्यायुर्भवेद्ध्रुवम्

कनिष्ठातर्ज्जनीं

यावत्

रेखा

भवति

चाक्षता

।विंशत्यब्दाधिकशतं

नरा

जीवन्त्यनामयाः

कनिष्ठामध्यमां

यावत्

रेखा

भवति

चाक्षता

।शताब्दं

वाथ

वाशीतिर्नरो

जीवेन्न

संशयः

कनिष्ठानामिकायाञ्चेत्

रेखा

भवति

चाक्षता

।षष्टिं

पञ्चाशदब्दं

वा

नरा

जीवन्त्यसंशयम्

रेखया

भिद्यते

रेखा

स्वल्पायुश्च

भवेन्नरः

।कनिष्ठायां

स्थिता

रेखा

संख्या

यावतिका

स्मृता

।तावती

पुरुषाणान्तु

नारी

भवति

निश्चितम्

करमध्यगता

रेखा

ध्रुवा

ऊर्द्ध्वम्भवेद्यदि

।नृपो

वा

नृपतुल्यो

वा

चिरं

ख्यातोऽर्थवान्भवेत्

मत्स्यपुच्छप्रकीर्णेन

विद्यावित्तसमन्वितः

।पितामहस्य

वा

किञ्चित्

धनञ्च

लभते

ध्रुवम्

मध्यमायां

यदि

यवा

दृश्यन्तेऽत्यन्तशोभनाः

।तदान्यसञ्चितं

वित्तं

प्राप्नोत्यङ्गुष्ठके

यवे

यस्याथ

चक्रमङ्गुष्ठे

यवादूर्द्ध्वञ्च

दृश्यते

।तदा

वै

पामरादीनामज्जितं

धनमाप्नुयात्

तर्ज्जन्यामथ

चक्रञ्च

मित्रद्वारा

धनम्भवेत्

।तेनैव

विपरीतन्तु

व्ययो

भवति

निश्चितम्

मध्यमायां

स्थिते

चक्रे

देवद्वारा

धनं

लभेत्

।तेनैव

विपरीतन्तु

व्ययो

भवति

निश्चितम्

अनामायां

भवेत्

चक्रं

सर्व्वद्बारा

भवेद्धनम्

।तेनैव

विपरीतन्तु

व्ययो

भवति

निश्चितम्

कनिष्ठायां

भवेच्चक्रं

बाणिज्येन

धनं

भवेत्

।तेनैव

विपरीतन्तु

व्ययो

भवति

निश्चितम्

*

ललाटे

दृश्यते

यस्य

चक्ररेखाचतुष्टयम्

।अशीत्यायुः

समाप्नोति

पञ्चरेखाः

शतं

समाः

यस्योन्नतं

ललाटञ्च

ताम्रकर्णञ्च

दृश्यते

।रेखाहीनश्च

कक्षश्च

चोन्मत्तो

महीं

भ्रमेत्

यस्य

जिह्वा

भवेद्दीर्घा

नासाग्रं

लेढि

सर्व्वदा

।भोगी

भवति

निर्व्वाणः

पृथ्वीं

भ्रमति

सर्व्वदा

दन्ताश्च

विरला

यस्य

नीचवन्नीचकर्म्मकृत्

।प्रगल्भो

दन्तुरः

सत्यं

वेदान्तपारगो

भवेत्

”प्रकारान्तरम्

।“दन्ताश्च

विरला

यस्य

गण्डे

कूपोऽपि

जायते

।परस्त्रीरमणो

नित्यं

परवित्तेन

वित्तवान्

दीर्घलिङ्गे

सौभाग्यं

सूक्ष्मलिङ्गे

नृपो

भवेत्

।वक्रास्यकठिनैर्लिङ्गैः

प्रमाणान्निर्गतः

सदा

रमते

सदा

दास्यां

निर्घनो

भवति

ध्रुवम्

।कृशलिङ्गेन

सूक्ष्मेण

रक्तवर्णेन

भूपतिः

।बहुस्त्रीरमणो

नित्यं

नारीणां

वल्लभो

भवेत्

कृशलिङ्गेन

रक्तेन

लभते

चोत्तमाङ्गनाम्

।राज्यं

सुखञ्च

दिव्याङ्ग्याः

कन्यकायाः

पतिर्भवेत्

यस्य

पादतले

पद्मं

चक्रं

वाप्यथ

तोरणम्

।अङ्कुशं

कुलिशं

वापि

राजा

भवति

ध्रुवम्

कृशनिर्लोमशा

ये

स्युः

केकराक्षाः

कुचेलकाः

।कातरा

व्यालजिह्वाश्च

ते

दरिद्रा

संशयः

।कपिला

मलिनाङ्गाश्च

ह्रस्वाश्चैव

बृहन्नखाः

कृशातिदीर्घा

मनुजास्ते

दरिद्रा

संशयः

।चिवुके

श्मश्रुशून्या

ये

निर्लोमहृदयाश्च

ये

।ते

धूर्त्ता

नैव

सन्देहः

समुद्रवचनं

यथा

सूचीमुखा

भग्नपृष्ठाः

कृष्णदन्ताः

कुचेलकाः

।वक्रनासा

वज्रनासास्ते

नरा

दुष्टमानसाः

दयालवश्च

दातारो

रूपवन्तो

जितेन्द्रियाः

।परोपकारिणश्चैव

तेऽपूर्व्वा

मानवाः

स्मृताः

”इति

सामुद्रके

पुरुषलक्षणम्

*

दानवीरदयावीरयुद्धवीरसत्यवीरसंज्ञकपुरुष-लक्षणन्तु

पुरुषपरीक्षाग्रन्थे

द्रष्टव्यम्