Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पूतितैला (pUtitailA)

 
Shabda Sagara English

पूतितैला

Feminine.

(

-ला

)

Heart-pea,

(

Cardiospermum

halicacabum.

)

Etymology

पूति

stink,

तैल

oil.

“लताकट्की”

इति

भाषा

Yates English

पूति-तैला

(

ला

)

1.

Feminine.

Heart-pea.

Wilson English

पूतितैला

Feminine.

(

-ला

)

Heart-pea,

(

Cardiospermum

halicacabum.

)

Etymology

पूति

stink,

तैल

oil.

Monier Williams Cologne English

पूति—तैला

feminine.

‘containing

ill-smelling

oil’,

Cardiospermum

Halicacabum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

पूतितैला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜ್ಯೋತಿಷ್ಮತೀಲತೆ

/ಕಂಗೊಂಗೆ

ಗಿಡ

व्युत्पत्तिः

पूति

दुर्गन्धं

तैलं

यस्याः

Wordnet Sanskrit

Synonyms

कोपलता,

अर्धचन्द्रिका,

अनलप्रभा,

कटभी,

कनकप्रभा,

कुकुन्दनी,

कैडर्यः,

गीर्लता,

ज्योतिष्का,

ज्योतिर्लता,

तीक्तका,

तीक्ष्णा,

दीप्तः,

निफला,

पण्या,

परापतपदी,

पीततैला,

पिण्या,

पूतितैला,

बहुरसा,

मतिदा,

लगणा,

लता,

लतापुटकी,

लवणः,

वायसादनी,

शृङ्गिन्,

श्लेष्मघ्नी,

सरस्वती,

सुपिङ्गला,

सुवेगा,

सुवर्णलता,

स्वर्णलता,

सुमेधस्,

स्फुटवल्कली,

स्फुटरङ्गिणी

(Noun)

एका

लता।

"कोपलता

ओषध्यां

प्रयुज्यते।"

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Synonyms

कटभी,

अनलप्रभा,

कुकुन्दनी,

पारापतपदी,

पीततैला,

कनकप्रभा,

गीर्लता,

ज्योतिर्लता,

ज्योतिष्का,

तेजस्विनी,

तेजोह्वा,

तिक्तका,

निफला,

पण्या,

पारावतपदी,

पिण्या,

पूतितैला,

बहुरसा,

लगणा,

नगणा,

लता,

लतापुटकी,

लवणकिंशुका,

श्लेष्मघ्नी,

सारस्वती,

सुपिङ्गला,

स्फुटरङ्गिणी,

स्फुटवल्कली,

सुमेधा,

सुवर्णलता,

सुवेगा,

स्वर्णलता,

दीप्तः,

लवणः,

शृङ्गी,

नग्नः

(Noun)

क्षुपविशेषः

"कटभ्याः

वर्णनं

सुश्रुतेन

कृतम्"

Kalpadruma Sanskrit

पूतितैला,

स्त्रीलिङ्गम्

(

पूति

दुर्गन्धं

तैलं

यस्याः

)ज्योतिष्मती

इति

रत्नमाला

नयाफट्कीइति

भाषा

(

पर्य्यायोऽस्या

यथा,

--“पारावतपदी

पिण्या

नगणास्फुटबन्धनी

।ज्योतिष्मती

पूतितैला

केचित्तामिङ्गुदीं

विदुः

”इति

वैद्यकरत्नमालायाम्

)