Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पूता (pUtA)

 
Monier Williams Cologne English

पूता

feminine.

a

species

of

Dūrvā

grass,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Durgā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

L R Vaidya English

pUta

{%

(

I

)

a.

(

f.

ता

)

%}

1.

Cleaned,

washed,

purified

2.

threshed,

winnowed

3.

contrived,

composed

4.

foul-smelling,

stinking,

putrid.

Kridanta Forms Sanskrit

पूय्

(

पू꣡यीँ॒

विशरणे

दुर्गन्धे

-

भ्वादिः

-

सेट्

)

ल्युट् →

पूयनम्

अनीयर् →

पूयनीयः

-

पूयनीया

ण्वुल् →

पूयकः

-

पूयिका

तुमुँन् →

पूयितुम्

तव्य →

पूयितव्यः

-

पूयितव्या

तृच् →

पूयिता

-

पूयित्री

क्त्वा →

पूयित्वा

ल्यप् →

प्रपूय्य

क्तवतुँ →

पूतवान्

-

पूतवती

क्त →

पूतः

-

पूता

शानच् →

पूयमानः

-

पूयमाना

पू

(

पू꣡ङ्

पवने

-

भ्वादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पवित्वा

/

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पवितवान्

/

पूतवान्

-

पवितवती

/

पूतवती

क्त →

पवितः

/

पूतः

-

पविता

/

पूता

शानच् →

पवमानः

-

पवमाना

पू

(

पू꣡ञ्

पवने

-

क्र्यादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पूतवान्

/

पूनवान्

-

पूतवती

/

पूनवती

क्त →

पूतः

/

पूनः

-

पूता

/

पूना

शतृँ →

पुनन्

-

पुनती

शानच् →

पुनानः

-

पुनाना

Kalpadruma Sanskrit

पूता,

स्त्रीलिङ्गम्

(

पूत

+

टाप्

)

दूर्व्वा

इति

राज-निर्घण्टः