Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पूतः (pUtaH)

 
Apte Hindi Hindi

पूतः

पुंलिङ्गम्

-

पू

+

क्त

शंख

पूतः

पुंलिङ्गम्

-

पू

+

क्त

सफेद

कुश

घास

Kridanta Forms Sanskrit

पू

(

पू꣡ञ्

पवने

-

क्र्यादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पूतवान्

/

पूनवान्

-

पूतवती

/

पूनवती

क्त →

पूतः

/

पूनः

-

पूता

/

पूना

शतृँ →

पुनन्

-

पुनती

शानच् →

पुनानः

-

पुनाना

Wordnet Sanskrit

Synonyms

पूतः

(Noun)

श्वेतः

कुशः।

"कृषकः

पूतम्

उन्मूलयति।"

Synonyms

शङ्खः,

अम्भोजः,

कम्बुः,

कम्बोजः,

अम्बुजः,

अब्जः

जलजः,

अर्णोभवः,

पावनध्वनिः,

अन्तकुटिलः,

महानादः,

श्वेतः,

पूतः,

मुखरः,

दीर्घनादः,

बहुनादः,

हरिप्रियः

(Noun)

समुद्रोद्भवः

जलजन्तुः

यः

पवित्रः

मन्यन्ते

तथा

यस्य

धार्मिकादिषु

अनुष्ठानेषु

नादः

क्रियते।

"पण्डितः

सत्यनारायणकथायां

शङ्खस्य

नादः

करोति।"

Synonyms

शङ्खः,

कम्बुः,

कम्बोजः,

अब्जः,

अर्णोभवः,

पावनध्वनाः,

अन्तकुटिलः,

महानादः,

श्वेतः,

पूतः,

मुखरः,

दीर्घनादः,

बहुनादः,

हरिप्रियः,

कस्रुः,

दरम्,

जलजः,

रेवटः

(Noun)

जन्तुविशेषः,

समुद्रोद्भवजन्तुः।

"शङ्खः

जलजन्तुः

अस्ति।

/

भक्ततूर्यं

गन्धतूर्यं

रणतूर्यं

महास्वनः

संग्रामपटहः

शङ्खस्तथा

चाभयडिण्डिम।"

Kalpadruma Sanskrit

पूतः,

त्रि,

(

पू

शोधे

+

क्तः

)

व्रतादिना

शुद्धः

।तत्पर्य्यायः

पवित्रः

प्रयतः

इत्यमरः

।२

४५

शुद्धः

यथा,

--“दधिगोमयादि

सामान्यं

पवित्रं

स्वभावपवित्रंवा

।”

इति

भरतः

तत्पर्य्यायः

पवित्रम्

।मेध्यम्

इत्यमरः

५५

यथा,

--“चक्षुःपूतं

न्यसेत्

पादं

वस्त्रपूतं

जलं

पिबेत्

।सत्यपूतं

वदेद्वाक्यं

बुद्धिपूतं

विचिन्तयेत्

”इति

मार्कण्डेयपुराणम्

सत्यम्

इति

जटाधरः

पूतः,

पुंलिङ्गम्

(

पूयते

स्म

येनेति

पू

+

करणे

क्तः

।यद्वा,

पवते

स्मेति

गत्यर्थेति

कर्त्तरि

क्तः

)शङ्खः

श्वेतकुशः

विकङ्कतवृक्षः

इति

राज-निर्घण्टः