Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुष्पासव (puSpAsava)

 
Shabda Sagara English

पुष्पासव

Neuter.

(

-वं

)

Honey.

Etymology

पुष्प,

and

आसव

spirit.

Yates English

पुष्पा_सव

(

वं

)

1.

Neuter.

Nectar

of

a

flower.

Spoken Sanskrit English

पुष्पासव

puSpAsava

Masculine

honey

पुष्पासव

puSpAsava

Masculine

decoction

of

flower

Wilson English

पुष्पासव

Neuter.

(

-वं

)

Honey.

Etymology

पुष्प,

and

आसव

spirit.

Monier Williams Cologne English

पुष्पासव

masculine gender.

a

decoction

of

f°,

rāmāyaṇa

Ṛtus.

honey,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

पुष्पासवम्

नपुंलिङ्गम्

पुष्पम्-आसवम्

-

मधु

Shabdartha Kaustubha Kannada

पुष्पासव

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮಧು

/ಜೇನುತುಪ್ಪ

व्युत्पत्तिः

पुष्पस्यासवम्

प्रयोगाः

"गृहीतताम्बूलविलेपनस्रजः

पुष्पासवामोदितवक्त्रपङ्कजाः"

उल्लेखाः

ऋतुसं०

L R Vaidya English

puzpa-Asava

{%

n.

%}

honey.

Kalpadruma Sanskrit

पुष्पासवं,

क्लीबम्

(

पुष्पस्य

आसवम्

)

मधु

इतिराजनिर्घण्टः

(

यथा,

ऋतुसंहारे

।“गृहीतताम्बूलविलेपनस्रजःपुष्पासवामोदितवक्त्रपङ्कजाः

)

Vachaspatyam Sanskrit

पुष्पासव

नपुंलिङ्गम्

त०

मधुनि

राजनि०

तस्य

पुष्पोद्भवत्वात्

मादकत्वाच्च

तथात्वम्