Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुष्करं (puSkaraM)

 
Apte 1890 English

पुष्करं

[

पुष्कं

पुष्टिं

राति,

रा-क

cf.

Uṇ.

4.

4

]

1

A

blue

lotus.

2

The

tip

of

an

elephant's

tongue

Śi.

5.

30.

3

The

skin

of

a

drum,

i.

e.

the

place

where

it

is

struck

पुष्करेष्वाहतेषु

Me.

66

R.

17.

11.

4

The

blade

of

a

sword.

5

The

sheath

of

a

sword.

6

An

arrow.

7

Air,

sky,

atmosphere.

8

A

cage.

9

Water.

10

Intoxication.

11

The

art

of

dancing.

12

War,

battle.

13

Union.

14

N.

of

a

celebrated

place

of

pilgrimage

in

the

district

of

Ajmere.

15

The

bowl

of

a

spoon.

16

A

part,

portion.

रः

1

A

lake,

pond.

2

A

kind

of

serpent.

3

A

kind

of

drum,

kettle-drum.

4

The

sun.

5

An

epithet

of

a

class

of

clouds

said

to

cause

dearth

or

famine

Me.

6

Ku.

2.

50.

6

An

epithet

of

Kṛshṇa.

7

An

epithet

of

Śiva.

8

The

Sārasa

bird.

9

An

inauspicious

conjunction

of

planets.

रः,

रं

N.

of

one

of

the

seven

great

divisions

of

the

universe.

Comp.

अक्षः

an

epithet

of

Viṣṇu.

आख्यः,

आह्वः

the

(

Indian

)

crane.

आवर्तकः

an

epithet

of

a

class

of

clouds

said

to

cause

dearth

or

famine

जातं

वंशे

भुनवविदिते

पुष्करावर्तकानां

Me.

6

Ku.

2.

50,

Ve.

3.

2.

तीर्थः

N.

of

a

sacred

bathing-place

see

पुष्कर

above.

नाभः

an

epithet

of

Viṣṇu.

पत्रं

a

lotus-leaf.

प्रियः

wax.

बीजं

lotus

seed.

व्याघ्रः

an

alligator.

शिखा

the

root

of

a

lotus.

स्थपतिः

an

epithet

of

Śiva.

स्रज

f.

a

garland

of

lotuses.

(

m.

dual

)

N.

of

the

two

Aśvinīkumāras.

Kalpadruma Sanskrit

पुष्करं,

क्लीबम्

(

पुष्णातीति

पुष

पुष्टौ

+

“पुषःकित्

।”

उणा०

इति

करन्

चकित्

)

हस्तिशुण्डाग्रम्

(

यथा,

माधे

३०

।“आलोलपुष्करसुखोल्लसितैरभीक्ष्ण-मुक्षाम्बभूवुरभितो

वपुरम्बुवर्षैः

)वाद्यभाण्डमुखम्

(

यथा,

रघुः

१७

११

।“नदद्भिः

स्निग्धगम्भीरं

तूर्य्यैराहतपुष्करैः

*

“पुष

पुष्टौ

पुषः

कित्

इति

करन्प्रत्ययः

।पुषिरत्रान्तर्नीतण्यर्थः

पोषयति

भूतान्यवकाश-प्रदानेन

उदकदानाद्युपकारेण

पुष्कं

वारिरातीति

पुष्करं

इति

क्षीरस्वामी

पुषेरन्त-र्ण्यर्थात्

सृमृभृशुषियुधिभ्यः

कित्

इतिविहितः

करन्प्रत्ययो

बाहुलकात्

भवति

।हृदृकृसृपृवीचीपुषिमुषिमूङ्शूभ्यः

कित्

इतिकरु

इति

श्रीभोजदेवः

पोषयति

भूतानीति

।पुष्कोपपदाद्रातेः

आतोऽनुपसर्गे

कः

यद्वा,

वपुरित्युदकनाम

तत्

कर्त्तुं

शीलमस्येति

कृञोहेतुताच्छील्यानुलोम्येषु

इति

टः

वपुष्करंसत्

वकारलोपेन

पुष्फरम्

पृषोदरादिः

।”

इतिनिघण्टौ

देवराजयज्वा

)

जलम्

(

यथा,

शत-पथब्राह्मणे

।“आपो

वै

पुष्करं

प्राणोऽथर्वा

प्राणो

वा

)व्योम

(

यथा,

हारीते

प्रथमस्थाने

चतुर्थेऽध्याये

।“मेघाः

सूर्य्यशिलासमानरुचयो

ह्यल्पस्रवाल्प-स्वनाहंसालीकमलालिमण्डितजलः

पद्माकरःशोभनः

।तीव्रस्निग्धमयखचन्द्रविमला

स्वानन्दिनीकौमुदीचित्रा

घर्म्मविपक्वतोयसुरसा

स्यान्निर्म्मलंपुष्करम्

)खड्गफलम्

पद्मम्

(

यथा,

रामायणे

।२

९५

१४

।“सखीवच्च

विगाहस्व

सीते

!

मन्दाकिनींनदीम्

।कमलान्यवमज्जन्ती

पुष्कराणि

भामिनि

!

)तीर्थभेदः

(

यथा,

महाभारते

३६

।“गोकर्णे

पुष्करारण्ये

तथा

हिमवतस्तटे

”अस्य

अन्यद्विवरणं

पुंलिङ्गान्तपुष्करशब्दे

द्रष्ट-व्यम्

)

कुष्ठौषधम्

इत्यमरः

१८५

(

यथास्य

पर्य्यायः

।“उक्तं

पुस्करमूलन्तु

पौष्करं

पुष्करञ्च

तत्

।पद्मपत्रञ्च

काश्मीरं

कुष्ठभेदमिमं

जगुः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)खड्गकोषः

इत्यमरटीकायां

मथुरेशः

काण्डम्

द्बीपभेदः

इति

मदिनी

रे,

१८७

(

अस्य

विवरणं

पुंलिङ्गान्तपुष्करशब्दे

द्रष्टव्यम्

)युद्धम्

इति

नानार्थरत्नमाला

*