Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुरुषोत्तमः (puruSottamaH)

 
Hindi Hindi

के

रूप

में

सुप्रीम

व्यक्तित्व

Apte Hindi Hindi

पुरुषोत्तमः

पुंलिङ्गम्

पुरुषः-उत्तमः

-

श्रेष्ठ

पुरुष

पुरुषोत्तमः

पुंलिङ्गम्

पुरुषः-उत्तमः

-

"परमात्मा,

विष्णु

या

कृष्ण

का

विशेषण"

Wordnet Sanskrit

Synonyms

जगन्नाथः,

जगदीशः,

पुरुषोत्तमः

(Noun)

उत्कलदेशे

पूर्व-पयोधेः

उत्तरे

तीरे

महनद्यः

दक्षिणे

स्थितस्य

नीलाचलेन

विभूषितस्य

पुरुषोत्तमपुरी

इति

क्षेत्रस्य

देवता।

"जगन्नाथ

विष्णुः

एव।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

புருஷோத்தம:

:

விஷ்ணு,

பரம்பொருள்,

மேன்மையான

மனிதன்.

Kalpadruma Sanskrit

पुरुषोत्तमः,

पुंलिङ्गम्

(

पुरुषेषु

उत्तमः

)

विष्णुः

इत्य-मरः

२१

(

यथा,

रघुः

४९

।“हरिर्यथैकः

पुरुषोत्तमः

स्मृतःमहेश्वरस्त्र्यम्बक

एव

नापरः

।तथा

विदुर्म्मां

मुनयः

शतक्रतुंद्वितीयगामी

हि

शब्द

एष

नः

”एतन्निरुक्तिर्यथा,

महाभारते

७०

१०

।“पुराणात्

सदनाच्चापि

ततोऽसौ

पुरुषो-त्तमः

)जिनराजविशेषः

तत्पर्य्यायः

सोमभूः

।इति

हेमचन्द्रः

३५९

पुरुषेषु

मध्येउत्तमः

यथा,

धर्म्मपुराणे

।“विशेषसमभावस्य

पुरुषस्यानघस्य

।अरिमित्रेऽप्युदासीने

मनो

यस्य

समं

व्रजेत्

समो

धर्म्मः

समः

स्वर्गः

समो

हि

परमं

तपः

।यस्यैवं

मानसं

नित्यं

नरः

पुरुषोत्तमः

”(

पुरुषोत्तमो

जगन्नाथोऽस्त्यत्रेति

अच्

।उत्कलखण्डैकदेशः

तु

पीठस्थानानामन्य-तमः

तत्र

भगवती

विमलारूपेण

विराजते

।यथा,

देवीभागवते

३०

६४

।“गयायां

मङ्गला

प्रोक्ता

विमला

पुरुषोत्तमे

”ग्रन्थकर्त्तृविशेषः

तु

प्रयोगरत्नमालाव्याकर-णस्य

द्विरूपैकाक्षरहारावलीकोषाणां

अन्ये-षाञ्च

कतिपयग्रन्थानां

प्रणेता

)