Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुरीषम् (purISam)

 
Apte English

पुरीषम्

[

purīṣam

],

[

पॄ-ईषन्

किच्च

Uṇâdisūtras.

4.27

]

Feces,

excrement,

ordure

तस्याः

पुरीषे

तन्मांसं

पितरस्तस्य

शेरते

Manusmṛiti.

3.25

4.

56

5

123

6,

76.

Rubbish,

dirt.

-ष्यम्

excremental

dirt

द्रवत्पुरीष्याः

पुलिनैः

समन्ततः

Bhágavata (Bombay).

1.18.6.

Vedic.

Water.

Compound.

-आधानम्

the

rectum.

-उत्सर्गः

voiding

excrement.

-निग्रहणम्

obstruction

of

the

bowels.

-भेदः

diarrhœa.

Apte Hindi Hindi

पुरीषम्

नपुंलिङ्गम्

-

"पृ

+

ईषन्,

किच्च"

"मल,

विष्ठा,

गूथ

(

गोबर

)"

पुरीषम्

नपुंलिङ्गम्

-

"पृ

+

ईषन्,

किच्च"

"कूड़ाकरकट,

गंदगी"

Wordnet Sanskrit

Synonyms

पुरीषम्,

मलम्,

विष्ठा

(Noun)

जीवः

यत्

शरीरात्

गुदद्वारेण

उत्सर्जयति।

"दक्षिणामुखः

पुरीषस्य

उत्सर्गं

कुर्यात्।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

புரீஷம்

:

அழுக்கு,

மலம்,

சாணம்.