Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुरम् (puram)

 
Apte Hindi Hindi

पुरम्

नपुंलिङ्गम्

-

पृ

+

"नगर,

शहर

(

बड़े

बड़े

विशाल

भवनों

से

युक्त,

चारों

ओर

परिखा

से

घिरा

हुआ,

तथा

विस्तार

में

जो

एक

कोस

से

कम

हो

)"

पुरम्

नपुंलिङ्गम्

-

पृ

+

"किला,

दुर्ग,

गढ़"

पुरम्

नपुंलिङ्गम्

-

पृ

+

"घर,

निवास,

आवास"

पुरम्

नपुंलिङ्गम्

-

पृ

+

शरीर

पुरम्

नपुंलिङ्गम्

-

पृ

+

"अन्तःपुर,

रनिवास"

पुरम्

नपुंलिङ्गम्

-

पृ

+

पाटलिपुत्र

पुरम्

नपुंलिङ्गम्

-

पृ

+

"पुष्पकोश,

पत्तों

की

बनी

फूलकटोरी"

पुरम्

नपुंलिङ्गम्

-

पृ

+

चमड़ा

पुरम्

नपुंलिङ्गम्

-

पृ

+

गुग्गुल

Edgerton Buddhist Hybrid English

puram,

adv.

=

Skt.

purā,

before

(

in

time

),

formerly

(

or

to

be

analyzed

pura-m

plus

vowel?

):

Mv

〔i.133.4〕

(

vs

)

yathā

puram

(

iti,

quoting

the

vs

),

as

before.

In

AMg.

puraṃ

is

used

for

Skt.

puras,

but

I

find

no

record

of

this

use.

Wordnet Sanskrit

Synonyms

नगरं,

नगरी,

पुरम्,

पुरी,

नगरम्,

नगरी,

पट्टनम्,

पट्टम्,

पुरिः

(Noun)

नगरवासिनः।

"पुरवासिनः

नेतायाः

हत्यायाः

विरोधं

कुर्वन्ति।"

Synonyms

त्रयः,

तिस्रः,

त्रीणि,

कालः,

अग्निः,

भुवनम्,

गङ्गामार्गः,

शिवचक्षुः,

गुणः,

ग्रीवारेखा,

कालिदासकाव्यम्,

वलिः,

सन्ध्या,

पुरम्,

पुषकरम्,

रामः,

विष्णुः,

ज्वरपादः

(Noun)

एकः

अधिकः

द्वौ

इति

कृत्वा

प्राप्ता

संख्या।

"पञ्च

इति

सङ्ख्यातः

यदा

द्वौ

इति

सङ्ख्या

न्यूनीकृता

तदा

त्रयः

इति

संङ्ख्या

प्राप्ता।"

Synonyms

पुरम्,

पुरी,

नगरम्,

नगरी,

पूः,

पत्तनम्,

पृथुपत्तनम्,

पट्टनम्,

पट्टम्,

पुरिः,

कर्वटम्,

ढक्कः,

पल्ली,

पुटभेदनम्,

निगमः

(Noun)

जनानां

वस्तिस्थानं

यत्

हट्टादिविशिष्टस्थानम्

तथा

यत्र

बहुग्रामीयव्यवहाराः

भवन्ति।

"मुम्बई

इति

भारतस्य

बृहत्तरं

पुरम्।"

Tamil Tamil

புரம்

:

பட்டணம்

,

கோட்டை,

வீடு,

இருப்பிடம்,

உடல்,

அந்தப்புரம்,

குங்குலியம்.