Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुरः (puraH)

 
Monier Williams Cologne English

पुरः

in

comp.

for

पुरस्.

Hindi Hindi

पहले

या

सामने,

पूर्व

शुभ

अवसर

के

लिए

सामने

माना

जाता

है

Wordnet Sanskrit

Synonyms

अग्रे,

पुरतः,

पुरः

(Adverb)

क्रियाव्यापारे

स्थित्यनुसारेण

समरेखम्।

"मार्गे

चलन्

अग्रे

द्रष्टव्यम्।"

Synonyms

अग्रे,

अग्रतः,

पुरतः,

पुरः

(Adverb)

अग्रे

गच्छति।

"सः

सावकाशम्

अग्रे

गच्छति।"

Synonyms

अग्रतः,

अग्रम्,

पुरतः,

पुरः

(Adverb)

अग्रे

सरति।

"मार्गदर्शकः

अग्रे

गच्छति।"

Synonyms

पुरः

(Noun)

एकः

असुरः

"पुरस्य

उल्लेखः

कोशे

वर्तते"

Synonyms

पुरः

(Noun)

एका

स्थितिः

"पुरः

वराहमिहिरेण

परिगणितः"

Kalpadruma Sanskrit

पुरः,

पुंलिङ्गम्

(

पिपर्त्तीति

पॄ

+

कः

)

गुग्गुलुः

।इत्यमरः

३६

(

अस्य

पर्य्यायो

यथा,

--“गुग्गुलुर्देवधूपश्च

जटायुः

कौशिकः

पुरः

।कुम्भोलूखलकं

क्लीवे

महिषाक्षः

पलङ्कषः

”“अम्लं

तीक्ष्णमजीर्णञ्च

व्यवायं

श्रममातपम्

।मद्यं

रोषन्त्यजेत्

सम्यग्गुणार्थी

पुरसेवकः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)पीतझिण्टी

इति

शब्दचन्द्रिका

पुरः,

[

स्

]

अव्ययम्

(

पूर्व्वस्मिन्

पूर्व्वस्मात्

पूर्व्वो

वाएवं

पूर्व्वस्याः

पूर्व्वस्यामित्यादि

पूर्व्व

+

“पूर्व्वा-धरावराणामसि

पुरधवश्चैषाम्

।”

३९

।इति

असि

तद्योगेन

पुर्

इत्यादेशश्च

)

अग्रतः

।इत्यमरः

(

यथा,

कुमारे

।“अयि

जीवितनाथ

!

जीवासी-त्यभिधायोत्थितया

तया

पुरः

।ददृशे

पुरुषाकृति

क्षितौहरकोपानलभस्म

केवलम्

)प्राच्यां

दिशि

प्रथमे

काले

(

यथा,

अभि-ज्ञानशकुन्तलायाम्

अङ्के

।“उदेति

पूर्व्वं

कुसुमं

ततः

फलंघनोदयः

प्राक्

तदनन्तरं

पयः

।निमित्तनैमित्तिकयोरयं

विधि-स्तव

प्रसादस्य

पुरस्तु

सम्पदः

)पुरार्थे

अतीते

इति

तट्टीकायां

भरतः