Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुरं (puraM)

 
Monier Williams Cologne English

पुरं

accusative case.

of

3.

पु॑र्

or

2.

पुर,

in

comp.

Kalpadruma Sanskrit

पुरं,

क्लीबम्

(

प्रियते

पूर्य्यते

इति

पॄलि

पूर्त्तौ

+

कः

)गेहः

देहः

पाटलिपुत्त्रः

पुष्पादीनां

दला-वृत्तिः

इति

मेदिनी

रे,

५८

--

५९

नागर-मुस्ता

इति

रत्नमाला

चर्म्म

इति

शब्दरत्ना-बली

गृहोपरिगृहम्

इति

विश्वः

पुरं,

क्लीबम्

स्त्रीलिङ्गम्

(

पिपर्त्तीति

पॄ

+

मूलविभुजादि-त्वात्

कः

यद्वा,

पुरति

अग्र

गच्छतीति

पुर

+“इगुपधज्ञाप्रीकिरः

कः

।”

१३५

इति

कः

)हट्टादिविशिष्टस्थानम्

इति

श्रीधरस्वामी

बहुग्रामीयव्यवहारस्थानम्

इत्यमरटीकायांभरतः

तत्पर्य्यायः

पूः

पुरी

नगरम्

४पत्तनम्

स्थानीयम्

कटकम्

पट्टम्

८निगमः

पुटभेदनम्

१०

इति

शब्दरत्ना-वली

तस्य

लक्षणादि

यथा,

--मत्स्य

उवाच

।“राजा

सहायसंयुक्तः

प्रभूतयवसेन्धनम्

।रम्यमाणन्तु

सामन्तं

मध्यमन्देशमावसेत्

वैश्यशूद्रजनप्रायमनाहार्य्यन्तथा

परैः

।किञ्चिद्ब्राह्मणसंयुक्तं

बहुकर्म्मकरन्तथा

अदैवमातृकं

रम्यमनुरक्तजनान्वितम्

।करैरपीडितं

वापि

बहुपुष्पफलन्तथा

अगम्यं

परचक्राणां

तद्बासगृहमापदि

।समदुःखसुखं

राज्ञः

सततं

प्रियमास्थितम्

सरीसृपविहीनञ्च

व्याडतस्करवर्ज्जितम्

।एवंविधं

यथालाभं

राजा

विषयमावसेत्

एतद्दुर्गं

नृपः

कुर्य्यात्

षण्णामेकतमं

बुधः

।वनदुर्गं

महीदुर्गं

नरदुर्गन्तथैव

वार्क्षञ्चैवाम्बुदुर्गञ्च

गिरिदुर्गञ्च

पार्थिव

!

।सर्व्वेषामेव

दुर्गाणां

गिरिदुर्गं

प्रशस्यते

दुर्गञ्च

परिघोपेतं

चयाट्टालकसंयुतम्

।शतघ्नीयन्त्रमुख्यैश्च

शतशश्च

समावृतम्

गोपुरं

सकवाटञ्च

तत्र

स्यात्

सुमनोहरम्

।सपताकं

गजारूढो

येन

राजा

विशेत्

पुरम्

चतस्रश्च

तथा

कार्य्या

वीथयः

सर्व्वतोमुखाः

।एकस्मिंस्तत्र

वीथ्यग्रे

देववेश्म

भवेद्दृढम्

द्वितीये

वापि

वीथ्यग्रे

राजवेश्म

विधीयते

।धर्म्माधिकरणं

कार्य्यं

वीथ्यग्रे

तृतीयके

चतुर्थे

चैव

वीथ्यग्रे

गोपुरन्तु

विधीयते

आयतं

चतुरस्रं

वा

वृत्तं

वा

कारयेत्

पुरम्

।मुक्तिहीनं

त्रिकोणञ्च

यवमध्यन्तथैव

अर्द्धचन्द्रप्रकारञ्च

वजाकारञ्च

कारयेत्

अर्द्धचन्द्रं

प्रशंसन्ति

नदीतीरेषु

तद्वसेत्

।अन्यत्र

तन्न

कर्त्तव्यं

प्रयत्नेन

विजानता

राज्ञा

कारागृहं

कार्य्यं

दक्षिणे

राजवेश्मनः

।तस्यापि

दक्षिणे

भागे

गजस्थानं

विधीयते

गजानां

प्राङ्मुखा

शाला

कर्त्तव्या

वाप्युदङ्मुखा

।आग्नेये

तथा

भागे

आयुधागारमिष्यते

महानसञ्च

धर्म्मज्ञ

!

कर्म्मशालास्तथापराः

।गृहं

पुरोधसः

कार्य्यं

वामतो

राजवेश्मनः

मन्त्रिवेदविदाञ्चैव

चिकित्साकर्त्तरेव

।तत्रैव

तथा

भागे

कोष्ठागारं

विधीयते

गवां

स्थानं

तथैवात्र

तुरगाणान्तथैव

।उत्तराभिमुखा

श्रेणी

तुरगाणां

विधीयते

दक्षिणाभिमुखा

वाथ

परिशिष्टास्तु

गर्हिताः

।तुरगास्तु

तथा

धार्य्याः

प्रदीपैः

सार्व्वरात्रिकैः

कुक्कुटान्

वानरांश्चैव

मर्कटांश्च

नराधिप

!

।धारयेदश्वशालायां

सवत्सां

धेनुमेव

अजाश्च

धार्य्या

यत्नेन

तुरगाणां

हितैषिणा

।गोगजाश्वादिशालासु

तत्पुरीषस्य

निर्गमम्

।अस्तं

गते

कर्त्तव्यं

देवदेवे

दिवाकरे

ततस्तत्र

यथास्थानं

राजा

विज्ञाय

सारथिम्

।दद्यादावसथस्थानं

सर्व्वषामनुपूर्व्वशः

योधानां

शिल्पिनाञ्चैव

सर्व्वेषामविशेषतः

।दद्यादावसथान्

दुर्गे

मन्त्रकालविदां

शुभान्

गोवैद्यानश्ववैद्यांश्च

गजवैद्यांस्तथैव

।आहरेत

भृशं

राजा

दुर्गे

परबलारुजः

कुशीलवानां

विप्राणां

दुर्गे

स्थानं

विधीयते

।न

बहूनामतो

दुर्गं

विनां

कार्य्यं

तथा

भवेत्

सर्व्वं

निरर्थकं

कार्य्यं

विना

दुर्गं

महीपते

!

।दुर्गे

यन्त्राः

प्रकर्त्तव्या

नानाप्रहरणान्विताः

।सहस्रघातिनो

राजंस्तैस्तु

रक्षा

विधीयते

दुर्गद्वाराणि

गुप्तानि

कार्य्याण्यपि

भूभुजा

।सञ्चयश्चात्र

सर्व्वेषामायुधानां

विधीयते

धनुषां

क्षेपणीयानां

तोमराणाञ्च

भार्गव

!

।शराणामथ

खड्गानां

कवचानान्तथैव

लगुडानाञ्च

कुन्तानां

परिघैः

सहपार्थिव

!अश्मनाञ्च

प्रभूतानां

मुद्गराणान्तथैव

त्रिशूलानां

पट्टिशानां

कुणपानाञ्च

पार्थिव

!

।प्रासानाञ्च

सशूलानां

शक्तीनाञ्च

नरोत्तम

!

परश्वधानां

चक्राणां

वर्म्मणाञ्चर्म्मभिः

सह

।कुद्दालरज्जुवेत्राणां

पिटकानान्तथैव

हेमुकानाञ्च

दात्राणामङ्गारस्य

सञ्चयः

।सर्व्वेषां

शिल्पभाण्डानां

सञ्चयश्चात्र

इष्यते

वादित्राणाञ्च

सर्व्वेषामौषधीनान्तथैव

।यवसानां

प्रभूतानामिन्धनस्य

सञ्चयः

गुडानां

सर्व्वतैलानां

गोरसानान्तथैव

।वसानामथ

मज्जानां

स्नायूनामस्थिभिः

सह

गोचर्म्मपटहानाञ्च

धान्यानां

सर्व्वतस्तथा

।तथैव

पर्पटानाञ्च

यवगोधूमयोरपि

रत्नानां

सर्व्ववस्त्राणां

लोहानाञ्चाप्यशेषतः

।कलायमुद्गमाषाणां

चणकानां

तिलैः

सह

तथा

सर्व्वशस्यानां

पांशुगोमययोरपि

।शणसर्ज्जरसं

भूर्जजतुलाक्षाश्च

टङ्कणम्

राजा

सञ्चिनुयाद्दुर्गे

यच्चान्यदपि

किञ्चन

*

कुम्भाश्चाशीविषाः

कार्य्या

व्यालसिंहादयस्तथा

।मृगाश्च

पक्षिणश्चैव

विरुद्धा

ये

परस्परम्

स्थानानि

विरुद्धानां

सुगुप्तानि

पृथक्

पृथक्

।कर्त्तव्यानि

महाभाग

!

यत्नेन

पृथिवीक्षिता

उक्तानि

चाप्यनुक्तानि

राजद्रव्याण्यशेषतः

।सुगुप्तानि

पुरे

कुर्य्याज्जनानां

हितकाम्यया

जीवकर्षभकाकोलीआमलक्यः

परूषकम्

।शालपर्णी

पृश्निपर्णी

मुद्गपर्णी

तथैव

माषपर्णी

मेदे

द्वे

शारिवे

द्वे

वलात्रयम्

।वीरा

श्वसन्ती

वृष्टीया

बृहती

कण्टकारिका

भृङ्गी

शृङ्गाटकी

द्रोणी

वर्षाभूर्दर्भरेणुका

।मधुपर्णी

विदार्य्यौ

द्वे

महाक्षुद्रा

महातपा

धन्वना

सह

देवाह्वा

कटुकैरण्डकं

विषम्

।पर्णाशनाकमृद्वीका

फल्गुखर्ज्जूरयष्टिका

शुक्रातिशुक्रकाश्मर्य्यच्छत्रातिच्छत्रवीरणाः

इक्षुरिक्षुविकाराश्च

फाणिताद्याश्च

सत्तम

!

।सिंही

सहदेवी

विश्वेदेवाटरूषकम्

मधुकं

पुष्पकं

साक्षा

शतपुष्पा

मधूलिका

।शतावरीमधूके

पियालन्तालमेव

आत्मगुप्ता

कट्फलाख्या

दारदा

राजशीर्षिका

।राजसर्षपधन्याकमृष्यप्रोक्ता

तथोत्कटा

कालशाकं

पद्मबीजं

गोवल्ली

मधुवल्लिका

।शीतपाकी

कुलिङ्गाक्षी

काकजिह्वोरुपत्रिका

इर्व्वारुत्रपुषौ

चोभौ

गुञ्जारकपुनर्नवे

।कशेरुका

तु

काश्मीरी

विश्वशालूककेशरम्

*

शूकधान्यानि

सर्व्वाणि

शमीधान्यानि

यानि

।क्षीरं

क्षौद्रं

तथा

शुक्रं

मज्जा

तैलं

वसा

घृतम्

निकोचाभिषुकास्फोटं

वातासामारुमालकम्

।एवमादीनि

चान्यानि

विज्ञेयो

मधुरो

गणः

राजा

सञ्चिनुयात्

सर्व्वं

पुरे

निरवशेषतः

।दाडिमाम्रातकाम्राश्च

तिन्तिडीकाम्लवेतसम्

भव्यं

कर्कन्धु

लकुचं

करमर्द्दकरूषकम्

।बीजपूरककाण्डीरं

मालती

राजबन्धुकम्

कौटकद्वयपर्णानि

द्बयोरम्लिकयोरपि

।पारेवतं

नागरकं

प्राचीनारुकमेव

कपित्थामलकी

चुक्रं

फलं

दन्तशठस्य

।जम्बीरं

नवनीतञ्च

सौवीरकतुषोदके

सुरारसञ्च

मद्यानि

मण्डतक्रदधीनि

।शुक्तानि

चैव

सर्व्वाणि

ज्ञेयान्यम्लगणं

द्विजाः

एवमादीनि

सर्व्वाणि

राजा

सश्चिनुयात्

पुरे

सैन्धवोद्भिदपाटेयपाक्यसामुद्ररोमकम्

।कुप्यसौवर्च्चलविटं

बालकेयं

यवाह्वयम्

औषक्षारं

कालभस्म

विज्ञेयो

लवणो

गणः

।एवमादीनि

सर्व्वाणि

राजा

सञ्चिनुयात्

पुरे

पिप्पली

पिप्पलीमूलं

चव्यचित्रकनागरम्

।कुठेरकं

समरिचं

शिग्रुभल्लातसर्षपाः

कुष्ठाजमोदा

किणिही

हिङ्गुमूलकधान्यकम्

।कारवी

कुञ्चिकाजाज्यः

सुमुखः

कालमालिका

फणिज्झकोऽथ

लशुनं

भूस्तृणं

सुरसस्तथा

।कायस्था

वयःस्था

हरितालं

मनःशिला

अमृता

रुदन्ती

रोहिषं

कुङ्कुमं

तथा

।वचा

एरण्डकाण्डीरं

शल्लकी

हपुषा

तथा

सर्व्वपित्तानि

मूत्राणि

प्रायो

हरितकानि

।सङ्गराणि

मूलानि

षष्टिखारिविषाणि

फलानि

चैव

तथा

सूक्ष्मैला

हिङ्गुपत्रिका

।एवमादीनि

चान्यानि

गणः

कटुकसंज्ञकः

।राजा

सञ्चिनुयाद्दुर्गे

प्रयत्नेन

नृपोत्तम

!

*

मुस्तचन्दनह्नीवेरकृतमालकदारवः

।हरिद्रामलकोशीरं

रक्तमालकवस्तुकम्

दूर्व्वापटोलकटुकादन्तित्वक्पत्रकच्छुराः

।किराततिक्तकं

निम्बं

विषा

चातिविषा

तथा

तालीशपत्रं

तगरं

सप्तपर्णविकङ्कताः

।काकोडुम्बरकोदीच्यसुषव्यः

किणिही

तथा

षड्ग्रन्था

रोहिणी

मांसी

पर्पटं

मदयन्तिका

।रसाञ्जनं

भृङ्गराजं

पतङ्गी

परिपेलवम्

दुष्पर्शा

गुरुणी

कामा

श्यामाकं

गन्धनाकुली

।चतुष्पर्णी

व्याघ्रनखमम्बका

चतुरङ्गुला

रम्भा

चैव

कुथापुष्पी

तारास्फोता

हरेणुका

।वेत्राग्रो

वेतसस्तुम्बी

विषाणी

लोहमञ्जनम्

मालती

करतिक्ताख्या

विषाङ्गी

जिह्विका

तथा

।पर्य्यटञ्च

गुडूची

गणस्तिक्तकसंज्ञकः

एवमादीनि

चान्यानि

राजा

सञ्चिनुयात्

पुरे

।अभयामलके

चोभे

तथैव

विभीतकम्

प्रियङ्गुधातकीपुष्पं

मोचलोध्रार्ज्जुनासनाः

।अनन्तान्त्री

मुरानङ्गा

श्योनाकं

कड्यलं

तथा

भूर्जपत्रं

शिलोद्भेदं

पाटलापत्रलोमकम्

।समङ्गा

त्रिवृतामूलं

कार्पासा

गैरिकाञ्जनम्

विद्रुमं

समघूच्छिष्टं

कुम्भीकाकुमुदोत्पलम्

।न्यग्रोधोदुम्बराश्वत्थकिंशुका

शिंशपा

शमी

पियालपिलुका

शालशिरीषं

पद्मकन्तथा

।विल्वोऽग्निमन्थः

प्लक्षश्च

श्यामाकयवकोद्रवम्

राजादनं

करीरञ्च

धान्यकप्रियकौ

तथा

।शाकोटाशोकवदराः

कदम्बखदिरद्वयम्

एषां

पत्राणि

साराणि

मूलानि

कुसुमानि

।एवमादीनि

चान्यानि

कषायाख्यो

गणो

मतः

प्रयत्नेन

नृपश्रेष्ठः

!

राजा

सञ्चिनुयात्

पुरे

।कीटाश्च

मारणे

योग्या

व्यङ्गतायान्तथैव

वातधूमाम्बुमार्गाणां

दूषणानि

तथैव

।धार्य्याणि

पार्थिवैर्दुर्गे

तानि

वक्ष्यामि

भारत

!

विषाणान्धारणं

कार्य्यं

प्रयत्नेन

महीभुजा

।विचित्राश्च

गदा

धार्य्या

विषप्रशमनास्तथा

रक्षोभूतपिशाचघ्नाः

पापघ्नाः

पुष्टिवर्द्धनाः

।कलाविदश्च

पुरुषाः

पुरे

धार्य्याः

प्रयत्नतः

भीतान्

प्रमत्तान्

कुपितान्

तथैव

विमानि-तान्

।कुभृत्यान्

पापशीलांश्च

राजा

वासयेत्

पुरे

यन्त्रायुधाट्टालचयोपपन्नंसमप्रधान्यौषधिसंप्रयुक्तम्

।बणिग्जनैश्चान्वितमावसेतदुर्गं

सुगुप्तं

नृपतिः

सदैव

”इति

मात्स्ये

राजधर्म्मे

दुर्गसम्पत्तिर्नाम

१९१अध्यायः

*

पुरे

वर्णनीयानि

यथा,

--“पुरे

हट्टप्रतोली

परिखातोरणध्वजाः

।प्रासादाध्वप्रपारामवापीवेश्याः

सती

त्वरी

”इति

कविकल्पलता

अवशिष्टं

नगरशब्दे

द्रष्टव्यम्