Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुमान् (pumAn)

 
Hindi Hindi

एक

व्यक्ति

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

पुमान्

[

स्

]

पुंलिङ्गम्

(

पाति

रक्षतीति

पा

+

“पाते-र्डुम्सुन्

।”

उणा०

१७७

इति

डुम्सुन्

।डित्त्वात्

टिलोपः

)

मनुष्यजातिपुरुषः

तत्-पर्य्यायः

पञ्चजनः

पुरुषः

पूरुषः

ना

।इत्यमरः

(

यथा,

--“स्वदेशजातस्य

जनस्य

लोकेगुणाधिके

पुंसि

भवत्यवज्ञा

।निजाङ्गना

यद्यपि

रूपराशि-स्तथापि

पुंसां

परदारचेष्टा

”इत्युद्भटः

)मबुष्यजातिः

इति

केचिदिति

भरतः

पुंलिङ्ग-मात्रञ्च

(

कूटस्थपुरुषः

यथा,

विष्णुपुराणे

।१

।“सदक्षरं

ब्रह्म

ईश्वरः

पुमान्गुणोर्म्मिसृष्टिस्थितिकालसंलयः

।प्रधानबुद्ध्यादिजगत्प्रपञ्चसूःस

नोऽस्तु

विष्णुर्गतिभूतिमुक्तिदः

”“अक्षरमिति

विकारं

निराकरोति

पुमान्कूटस्थः

।”

इति

तट्टीकायां

श्रीधरस्वामी

)

Burnouf French

पुमान्

पुमान्

nom.

sg.

de

पुंस्।

Stchoupak French

पुमान्

v.

पुंस्-।