Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुन्नागः (punnAgaH)

 
Apte Hindi Hindi

पुन्नागः

पुंलिङ्गम्

पुंस्-नागः

-

"पुरुषों

में

हाथी,

पूज्य

या

आदरणीय

पुरुष"

पुन्नागः

पुंलिङ्गम्

पुंस्-नागः

-

सफेद

हाथी

पुन्नागः

पुंलिङ्गम्

पुंस्-नागः

-

सफ़ेद

कमल

पुन्नागः

पुंलिङ्गम्

पुंस्-नागः

-

जायफल

पुन्नागः

पुंलिङ्गम्

पुंस्-नागः

-

नाग

केशर

नाम

का

वृक्ष

Wordnet Sanskrit

Synonyms

पुन्नागः,

पुरुषः,

तुङ्गः,

केशरः,

देववल्लभः,

कुम्भीकः,

रक्तकेशरः,

पुन्नामा,

पाटलद्रुमः,

रक्तपुष्पः,

रक्तरेणुः,

अरुणः

(Noun)

वृक्षविशेषः।

"पुन्नागस्य

प्रशाखाशीर्षेषु

रक्तपुष्पगुच्छाः

भवन्ति।"

Kalpadruma Sanskrit

पुन्नागः,

पुंलिङ्गम्

(

पुमान्

नाग

इव

श्रेष्ठत्वात्

)

स्वनामख्यातबृहत्पुष्पवृक्षविशेषः

तत्पर्य्यायः

पुरुषः२

तुङ्गः

केशरः

देववल्लभः

इत्यमरः

।२

२५

कुम्भीकः

रक्तकेशरः

।इति

रत्नमाला

पुन्नामा

पाटलद्रुमः

९रक्तपुष्पः

१०

रक्तरेणुः

११

अरुणः

१२

अस्यपुष्पगुणाः

मधुरत्वम्

शीतत्वम्

सुगन्धि-त्वम्

पित्तनाशित्वम्

भूरितो

द्रावणत्वम्

।देवताप्रसादनत्वञ्च

इति

राजनिर्घण्टः

कषाय-त्वम्

कफरक्तनाशित्वञ्च

इति

राजवल्लभः

*

सितोत्पलः

जातीफलः

नरश्रेष्ठः

पाण्डु-नागः

इति

मेदिनी

गे,

४६