Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुनान (punAna)

 
Monier Williams Cologne English

पुनान

a

पुनित

See

पू.

पुनान॑

b

Masculine, Feminine, Neuter

being

clear

or

bright

or

purified,

ṛg-veda

(

also

with

तन्व॑म्

or

तन्वा॑

)

washing

off,

destroying

(

sin

),

ṛg-veda

vi,

66,

4

pouring

forth

i.e.

showing

(

brightness

),

ii,

3,

5.

Shabdartha Kaustubha Kannada

पुनान

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಪವಿತ್ರವಾಗಿ

ಮಾಡುತ್ತಿರುವ

/ಪರಿಶುದ್ಧವಾಗಿ

ಮಾಡುತ್ತಿರುವ

निष्पत्तिः

पूञ्

(

पवने

)

-

"शानच्"

(

३-२-१२४

)

प्रयोगाः

"पुनानं

पवनोद्धूतैर्धूमैराहुतिगन्धिभिः"

उल्लेखाः

रघु०

१-५३

Kridanta Forms Sanskrit

पू

(

पू꣡ञ्

पवने

-

क्र्यादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पूतवान्

/

पूनवान्

-

पूतवती

/

पूनवती

क्त →

पूतः

/

पूनः

-

पूता

/

पूना

शतृँ →

पुनन्

-

पुनती

शानच् →

पुनानः

-

पुनाना

Wordnet Sanskrit

Synonyms

द्युमत्,

द्युतिकर्,

द्युतिमत्,

द्योतन,

द्योति,

द्योतमान,

उज्वल,

कान्तिमत्,

किरणमय,

उत्प्रभ,

उल्लस,

उल्लसित,

प्रकाशवत्,

प्रकाशक,

प्रकाशमान,

प्रकाशत्,

प्रकाशिन्,

चित्र,

तेजस्वत्,

तेजस्विन्,

तेजोमय,

तैजस,

अञ्जिमत्,

अतिशुक्र,

अभिरुचिर,

अभिविराजित,

अभिशोभित,

अभीषुमत्,

अमन्द,

अवभासित,

अवभासिन्,

आभास्वर,

आरोचन,

आभासुर,

इद्ध,

उत्प्रभ,

उदीर्णदीधिति,

उद्द्योत,

उद्द्योतित,

कनकतालाभ,

कनकप्रभ,

कनल,

काशी,

काशीष्णु,

केतु,

तैजस,

दीदि,

दीदिवि,

दीप्त,

दीप्तिमत्,

द्योतमान,

धौत,

पुनान,

प्रख्य,

प्रभावत्,

बृहज्ज्योतिस्,

भास्कर,

भासुर,

भास्वर,

भास्वत्,

भासयत्,

रुक्माभ,

रुचित,

रुचिर,

रुच्य,

रुशत्,

रोच,

रोचन,

रोचमान,

रोचिष्णु,

वर्चस्विन्,

विद्योतमान,

विरुक्मत्,

विचक्षण,

विराजमान,

शुक्लभास्वर,

शुन्ध्यु,

शुभान,

शुभ्र,

शुभ्रि,

शुम्भमान,

शोभ,

शोभमान,

सुतार,

सुतेज,

सुदीप्त,

सुद्योत्मन्,

सुप्रकेत,

सुप्रभ,

सुरुक्,

सुविभात,

स्फुरत्,

हिरण्यनिर्णिज्,

हिरण्यनिर्णिग्

(Adjective)

यस्मिन्

दीप्तिः

अस्ति

अथवा

यस्य

वर्णः

आभायुक्तः

अस्ति।

"प्राच्यदेशात्

आगतेन

तेन

दूतेन

तत्

द्युमत्

रत्नं

राजसभायां

राज्ञे

समर्पितम्।"