Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुनती (punatI)

 
Shabdartha Kaustubha Kannada

पुनती

पदविभागः

स्त्रीलिङ्गः

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-६

)

प्रयोगाः

"त्वत्कीर्तिः

पुनती

पुनस्त्रिभुवनं

शुभ्राद्वयादेशनात्"

उल्लेखाः

नैष०

५-१३५

Kridanta Forms Sanskrit

पू

(

पू꣡ञ्

पवने

-

क्र्यादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पूतवान्

/

पूनवान्

-

पूतवती

/

पूनवती

क्त →

पूतः

/

पूनः

-

पूता

/

पूना

शतृँ →

पुनन्

-

पुनती

शानच् →

पुनानः

-

पुनाना