Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुण्या (puNyA)

 
Monier Williams Cologne English

पु॑ण्या

(

),

feminine.

holy

basil,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Physalis

Flexuosa,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

daughter

of

Kratu

and

Saṃnati,

viṣṇu-purāṇa

Apte Hindi Hindi

पुण्या

स्त्रीलिङ्गम्

-

-

पवित्र

तुलसी

Shabdartha Kaustubha Kannada

पुण्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತುಲಸಿ

निष्पत्तिः

पूञ्

(

पवने

)

-

"यत्"

णुक्

ह्रस्वश्च

(

उ०

५-१५

)

व्युत्पत्तिः

पूयते

अनया

पुण्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪುಣ್ಯವನ್ನುಂಟುಮಾಡುವ

ಹೆಂಗಸು

L R Vaidya English

puRya

{%

(

I

)

a.

(

f.

ण्या

)

%}

1.

Holy,

sacred,

पुण्यं

यायास्त्रिभुवनगुरोर्धाम

चंडीश्वरस्य

Megh.i.33,

R.iii.41

2.

virtuous,

meritorious

3.

propitious,

favourable,

lucky,

auspicious,

M.ii.30

4.

beautiful,

pleasing

5.

sweet,

fragrant

6.

solemn,

festive.

puRyA

{%

f.

%}

The

holy

basil.

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

गङ्गा,

मन्दाकिनी,

जाह्नवी,

पुण्या,

अलकनन्दा,

विष्णुपदी,

जह्नुतनया,

सुरनिम्नगा,

भागीरथी,

त्रिपथगा,

तिस्त्रोताः,

भीष्मसूः,

अर्घ्यतीर्थम्,

तीर्थरीजः,

त्रिदशदीर्घिका,

कुमारसूः,

सरिद्वरा,

सिद्धापगा,

स्वरापगा,

स्वर्ग्यापगा,

खापगा,

ऋषिकुल्या,

हैमव्रती,

सर्वापी,

हरशेखरा,

सुरापगा,

धर्मद्रवी,

सुधा,

जह्नुकन्या,

गान्दिनी,

रुद्रशेखरा,

नन्दिनी,

सितसिन्धुः,

अध्वगा,

उग्रशेखरा,

सिद्धसिन्धुः,

स्वर्गसरीद्वरा,

समुद्रसुभगा,

स्वर्नदी,

सुरदीर्घिका,

सुरनदी,

स्वर्धुनी,

ज्येष्ठा,

जह्नुसुता,

भीष्मजननी,

शुभ्रा,

शैलेन्द्रजा,

भवायना,

महानदी,

शैलपुत्री,

सिता,

भुवनपावनी,

शैलपुत्री

(Noun)

भारतदेशस्थाः

प्रधाना

नदी

या

हिन्दुधर्मानुसारेण

मोक्षदायिनी

अस्ति

इति

मन्यन्ते।

"धर्मग्रन्थाः

कथयन्ति

राज्ञा

भगीरथेन

स्वर्गात्

गङ्गा

आनीता।

"

Synonyms

पुण्या

(Noun)

संनतिक्रतोः

कन्या

"पुण्यायाः

उल्लेखः

विष्णुपुराणे

वर्तते"

Mahabharata English

Puṇyā,

a

river.

§

574

(

Jambūkh.

):

VI,

9,

344

(

so

C.,

B.

Supuṇyā

).

Kalpadruma Sanskrit

पुण्या,

स्त्रीलिङ्गम्

(

पुणाति

या

पूयतेऽनयेति

वा

पू

+“पूङो

यण्णुक्

ह्नस्वश्च

।”

उणा०

१५

इतियत्

णुक्

ह्नस्वश्च

धातोः

ततष्टाप्

)

तुलसी

।इति

शब्दमाला

पुण्यजनिका

Vachaspatyam Sanskrit

पुण्या

स्त्री

पु--डुण्य

तुलस्यां

शब्दमा०

पुण्यजनकस्त्रीमात्रे