Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पीतिका (pItikA)

 
Shabda Sagara English

पीतिका

Feminine.

(

-का

)

1.

Turmeric.

2.

Yellow

jasmine.

3.

Saffron.

Etymology

पीत

yellow,

णिच्

Affix.

Yates English

पीतिका

(

का

)

1.

Feminine.

Turmeric

the

yellow

jasmin.

Spoken Sanskrit English

पीतिका

pItikA

Feminine

turmeric

पीतिका

pItikA

Feminine

yellow

jasmine

पीतिका

pItikA

Feminine

saffron

Wilson English

पीतिका

Feminine.

(

-का

)

1

Turmerick.

2

Yellow

jasmine.

Etymology

पीत

yellow,

कन्

Affix.

,

and

fem.

form.

Apte English

पीतिका

[

pītikā

],

1

Saffron.

Turmeric.

Yellow

jasmine.

Apte 1890 English

पीतिका

1

Saffron.

2

Turmeric.

3

Yellow

jasmine.

Monier Williams Cologne English

पीतिका

feminine.

saffron,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

turmeric,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

yellow

jasmine,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

पीतिका

स्त्रीलिङ्गम्

-

"पीत

+

ठन्

+

टाप्,

इत्वम्"

केसर

पीतिका

स्त्रीलिङ्गम्

-

"पीत

+

ठन्

+

टाप्,

इत्वम्"

हल्दी

पीतिका

स्त्रीलिङ्गम्

-

"पीत

+

ठन्

+

टाप्,

इत्वम्"

"पीली

चमेली,

या

सोनजही"

Shabdartha Kaustubha Kannada

पीतिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮರದರಿಶಿನ

/ದಾರುಹರಿದ್ರೆ

निष्पत्तिः

"ठन्"

(

५-२-११५

)

व्युत्पत्तिः

पीतो

वर्णोऽस्त्यस्याः

L R Vaidya English

pItikA

{%

f.

%}

1.

Saffron

2.

turmeric

3.

yellow

jasmine.

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिमूलविशेषः।

हरिद्रा

नाम

ओषधेः

पीतवर्णीयानि

मूलानि

ये

जनैः

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते।

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

उपयुज्यन्ते।

"हरिद्रायाः

लेपेन

त्वक्शुद्धिः

भवति।"

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिविशेषः

अस्य

पीतवर्णीयानि

मूलानि

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

अपि

उपयुज्यन्ते।

"समये

अकृतेन

सिंचनेन

हरिद्रा

शुष्का

जाता।

/

हरिद्रा

कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।"

Synonyms

अग्निसिखः,

अग्निसेखरः,

अम्बरम्,

असृक्,

कनकगौरम्,

कश्मीरजन्म,

कान्तम्,

कावेरम्,

काश्मीरम्,

काश्मीरजन्मा,

काश्मीरसम्भवम्,

कुचन्दनम्,

कुसुमात्मक,

केसरवरम्,

गोरवः,

गौरम्,

घस्रम्,

घुसृणम्,

घोरः,

जवा,

जागुडम्,

दीपकः,

दीपकम्,

नकुली,

पाटलम्,

पिण्याकः,

पिण्याकम्,

पिशुनम्,

पीतकावेरम्,

पीतचन्दनम्,

पीतिका,

पीतकम्,

पीतनम्,

पुष्परजः,

प्रियङ्गुम्,

बाल्हिकम्,

बाह्लिक,

रक्तम्,

रक्तचन्दनम्,

रक्तसंज्ञम्,

रक्ताङ्गम्,

रञ्जनः,

रुधिरम्,

रोहितम्,

लोहितचन्दनम्,

वरेण्यम्,

वर्णम्,

वर्ण्यम्,

वह्निशिखम्,

वह्निशेखरम्,

वेरम्,

शठम्,

शोणितम्,

संकोचम्,

संकोचपिशुनम्,

सुरार्हम्,

सूर्यसंज्ञम्,

सौरभम्,

हरिचन्दनम्

(Noun)

पुष्पे

वर्तमानः

स्त्रीलिङ्गी

अवयवविशेषः

यः

केश

सदृशः

अस्ति।

"अग्निसिखः

क्षपस्य

जननाङ्गेन

सम्बधितः

अस्ति।"

Kalpadruma Sanskrit

पीतिका,

स्त्रीलिङ्गम्

(

पीतो

वर्णोऽस्त्यस्या

इति

ठन्

)हरिद्रा

इति

रत्नमाला

दारुहरिद्रा

इतिराजनिर्घण्टः

स्वर्णयूथी

इति

जटाधरः

Vachaspatyam Sanskrit

पीतिका

स्त्री

पीतैव

स्वार्थे

अतैत्त्वम्

दारुहरिद्रायांरत्नमाला

स्वर्णयूथ्यां

जटा०

Burnouf French

पीतिका

पीतिका

feminine

(

पीत

sfx.

इक

)

curcuma

longa

jasmin

jaune.