Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पीता (pItA)

 
Monier Williams Cologne English

पीता

feminine.

nalopākhyāna

of

sev.

plants

(

Curcuma

Longa

and

Aromatica,

a

species

of

Dalbergia

Sissoo,

a

species

of

Musa,

Aconitum

Ferox,

Panicuni

Italicum

equal, equivalent to, the same as, explained by.

महा-ज्योतिह्मती

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

pigment

(

equal, equivalent to, the same as, explained by.

गो-रोचना

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

mystical

nalopākhyāna

of

the

letter

ष्,

upaniṣad

Shabdartha Kaustubha Kannada

पीता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹರಿದ್ರೆ

/ಅರಿಶಿನ

निष्पत्तिः

"अच्"

(

५-२-१२७

)

व्युत्पत्तिः

पीतो

वर्णोऽस्त्यस्याः

L R Vaidya English

pIta

{%

(

I

)

a.

(

f.

ता

)

%}

1.

Drunk,

quaffed

2.

steeped,

saturated

3.

yellow,

पश्यति

पित्तोपहतः

शशिशुभ्रं

शंखमपि

पीतम्

K.Pr.x.

Kridanta Forms Sanskrit

पा

(

पा॒

पाने

-

भ्वादिः

-

अनिट्

)

ल्युट् →

पानम्

अनीयर् →

पानीयः

-

पानीया

ण्वुल् →

पायकः

-

पायिका

तुमुँन् →

पातुम्

तव्य →

पातव्यः

-

पातव्या

तृच् →

पाता

-

पात्री

क्त्वा →

पीत्वा

ल्यप् →

प्रपाय

क्तवतुँ →

पीतवान्

-

पीतवती

क्त →

पीतः

-

पीता

शतृँ →

पिबन्

-

पिबन्ती

पी

(

पी॒ङ्

पाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

पयनम्

अनीयर् →

पयनीयः

-

पयनीया

ण्वुल् →

पायकः

-

पायिका

तुमुँन् →

पेतुम्

तव्य →

पेतव्यः

-

पेतव्या

तृच् →

पेता

-

पेत्री

क्त्वा →

पीत्वा

ल्यप् →

प्रपीय

क्तवतुँ →

पीतवान्

-

पीतवती

क्त →

पीतः

-

पीता

शानच् →

पीयमानः

-

पीयमाना

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिमूलविशेषः।

हरिद्रा

नाम

ओषधेः

पीतवर्णीयानि

मूलानि

ये

जनैः

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते।

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

उपयुज्यन्ते।

"हरिद्रायाः

लेपेन

त्वक्शुद्धिः

भवति।"

Synonyms

हरिद्रा,

हरित्,

सुवर्णा,

काञ्चनी,

पीता,

गौरी,

स्वर्णवर्णा,

कावेरी,

उमा,

शिवा,

दीर्घरागा,

हलद्दी,

पौञ्जा,

पीतवालुका,

हेमनाशा,

रञ्जनी,

भङ्गवासा,

घर्षिणी,

पीतिका,

रजनी,

मेहघ्नी,

बहुला,

वर्णिनी,

रात्रिनामिका,

निशाह्वा,

निशा,

शर्वरी,

वरवर्णिनी,

वर्णदाता,

मङ्गलप्रदा,

हेमरागिणी,

घर्षणी,

जनेष्टा,

कृमघ्नी,

लसा,

यामिनी,

वराङ्गी,

वरा,

वर्णदात्री,

पवित्रा,

हरिता,

विषघ्नी,

पिङ्गा,

मङ्गल्या,

मङ्गला,

लक्ष्मीः,

भद्रा,

शिफा,

शोभा,

शोभना,

सुभगाह्वया,

श्यामा,

जयन्तिका

(Noun)

ओषधिविशेषः

अस्य

पीतवर्णीयानि

मूलानि

पाकादिषु

व्यञ्जनत्वेन

उपयुज्यन्ते

रक्तशुद्धिकरत्वात्

ते

भेषजे

तथा

देहवर्णविधायित्वात्

प्रसाधकेषु

अपि

उपयुज्यन्ते।

"समये

अकृतेन

सिंचनेन

हरिद्रा

शुष्का

जाता।

/

हरिद्रा

कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।"

Amarakosha Sanskrit

पीता

स्त्री।

हरिद्रा

समानार्थकाः

निशाह्वा,

काञ्चनी,

पीता,

हरिद्रा,

वरवर्णिनी

2।9।41।1।3

निशाख्या

काञ्चनी

पीता

हरिद्रा

वरवर्णिनी।

सामुद्रं

यत्तु

लवणमक्षीवं

वशिरं

तत्.।

पदार्थ-विभागः

खाद्यम्,

प्राकृतिकखाद्यम्

Kalpadruma Sanskrit

पीता,

स्त्रीलिङ्गम्

(

पीतो

वर्णोऽस्त्यस्या

इति

अच्

।टाप्

)

हरिद्रा

इत्यमरः

४१

(

पर्य्यायोऽस्या

यथा,

वैद्यकरत्नमालायाम्

।“हरिद्रा

पीतका

गौरी

काञ्चनी

रजनी

निशा

।मेहघ्नी

रजनी

पीता

वर्णिनी

रात्रिनामिका

)दारुहरिद्रा

महाज्योतिष्मती

कपिलशिंशपा

।प्रियङ्गुः

गोरोचना

इति

राजनिर्घण्टः

अतिविषा

इति

शब्दचन्द्रिका

(

पीतवर्णयुक्ते,

त्रि

यथा,

विश्वकर्म्मप्रकाशे

२४

।“श्वेता

रक्ता

तथा

पीता

कृष्णा

वर्णानुपूर्व्वशः

)