Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पीतद्रुः (pItadruH)

 
Apte Hindi Hindi

पीतद्रुः

पुंलिङ्गम्

पीत-द्रुः

-

सरल

वृक्ष

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

पीतद्रुः,

पुंलिङ्गम्

(

पीतो

द्रुरिति

नित्यकर्म्मधारयः

)सरलवृक्षः

दारुहरिद्रा

इत्यमरः

६०,

१०१

(

यथास्य

पर्य्यायः

।“दार्व्वी

दारुहरिद्रा

पर्ज्जन्या

पर्ज्जनीति

।कटङ्कटेरी

पीता

भवेत्

सैव

पचम्पचा

सैव

कालीयकः

प्रोक्तस्तथा

कालेयकोऽपि

।पीतद्रुश्च

हरिद्रुश्च

पीतदारुकपीतकम्

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)