Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पीतदारु (pItadAru)

 
Shabda Sagara English

पीतदारु

Masculine.

(

-रुः

)

1.

A

sort

of

pine,

(

P.

Devadāru.

)

2.

Another

kind

of

pine,

(

Pinus

longifolia.

)

Etymology

पीत

yellow,

and

दारु

wood.

Yates English

पीत-दारु

(

रुः

)

2.

Neuter.

A

sort

of

pine.

Spoken Sanskrit English

पीतदारु

pItadAru

Masculine

East

Indian

satinwood

[

Chloroxylon

Swietenia

-Bot.

]

पीतकाष्ठ

pItakASTha

Neuter

East

Indian

satinwood

[

Chloroxylon

Swietenia

-

Bot.

]

पीतदारु

pItadAru

Masculine

wild

turmeric

[

Curcuma

Aromatica

-

Bot.

]

पीतदारु

pItadAru

Masculine

Himalayan

Pine

or

longleaf

pine

tree

[

Pinus

Deodora

or

Longifolia

-

Bot.

]

पीतदारु

pItadAru

Masculine

East

Indian

satinwood

[

Chloroxylon

Swietenia

-Bot.

]

Wilson English

पीतदारु

Neuter.

(

-रुः

)

1

A

sort

of

pine,

(

P.

Devadāru.

)

2

Another

kind

of

pine,

(

Pinus

longifolia.

)

Etymology

पीत

yellow,

and

दारु

wood.

Monier Williams Cologne English

पीत—दारु

masculine gender.

Pinus

Deodora

and

Longifolia,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Curcuma

Aromatica,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Chloroxylon

Swietenia,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

पीतदारु

नपुंलिङ्गम्

पीत-दारु

-

"एक

प्रकार

की

चीड

का

पेड़,

या

सरल

वृक्ष"

Shabdartha Kaustubha Kannada

पीतदारु

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಸರಳ

ದೇವದಾರು

L R Vaidya English

pIta-dAru

{%

n.

%}

the

sarala

tree.

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Amarakosha Sanskrit

पीतदारु

नपुं।

देवदारुवृक्षः

समानार्थकाः

शक्रपादप,

पारिभद्रक,

भद्रदारु,

द्रुकिलिम,

पीतदारु,

दारु,

पूतिकाष्ठ,

देवदारु

2।4।53।2।3

शल्यश्च

मदने

शक्रपादपः

पारिभद्रकः।

भद्रदारु

द्रुकिलिमं

पीतदारु

दारु

च॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

Kalpadruma Sanskrit

पीतदारु,

क्लीबम्

(

पीतञ्च

तत्

दारु

चेति

)देवदारु

इत्यमरः

५३

(

पर्य्यायोऽस्य-यथा,

--“सुरदारु

द्रुकिलिमं

सुराह्वं

भद्रदारु

।देवकाष्ठम्पीतदारु

देवदारु

दारु

”इति

वैद्यकरत्नमालायाम्

)सरलः

इति

रत्नमाला

हरिद्रुः

इति

राज-निर्घण्टः

(

पर्य्यायोऽस्य

यथा,

--“दार्व्वी

दारुहरिद्रा

पर्ज्जन्या

पर्ज्जनीति

।कटङ्कटेरी

पीता

भवेत्

सैव

पचम्पचा

।सैव

कालीयकः

प्रोक्तस्तथा

कालेयकोऽपि

पीतद्रुश्च

हरिद्रुश्च

पीतदारुकपीतकम्

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)

Vachaspatyam Sanskrit

पीतदारु

नपुंलिङ्गम्

नित्यकर्म०

सरलवृक्षे

रत्नमाला

देववा-रुणि

हरिद्रुवृक्षे

राजनि०

तस्य

विकारः

रजतादि०अञ्

पैतदारव

तद्विकारे

त्रीषु लिङ्गेषु

स्त्रियां

ङीप्