Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पिप्पली (pippalI)

 
Spoken Sanskrit English

पिप्पली

-

pippalI

-

Feminine

-

Indian

long

pepper

[

Piper

Longum

-

Bot.

]

पिप्पली

-

pippalI

-

Feminine

-

Indian

long

pepper

[

Piper

Longum

-

Bot.

]

पिप्पली

-

pippalI

-

Feminine

-

berry

पिप्पली

pippalI

Feminine

berry

पिप्पली

pippalI

Feminine

Indian

long

pepper

[

Piper

Longum

-

Bot.

]

पिप्पली

pippalI

Feminine

Indian

long

pepper

[

Piper

Longum

-

Bot.

]

Monier Williams Cologne English

पिप्पली॑

a

(

ई॑

),

feminine.

See

sub voce.

पिप्पली

b

feminine.

a

berry,

atharva-veda

Piper

Longum

(

both

plant

and

berry

),

rāmāyaṇa

varāha-mihira

suśruta

Apte Hindi Hindi

पिप्पली

स्त्रीलिङ्गम्

-

पृ

+

अचल्

+

ङीष्

"पिपरामूल,

पीपल

नाम

की

औषध"

Shabdartha Kaustubha Kannada

पिप्पली

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

पिप्पली

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

ಗಿಡ

निष्पत्तिः

पॄ

(

पालनपूरणयोः

)

-

"अलच्"

बाहु०

पृषो०

गौरा०

"ङीष्"

(

४-१-४१

)

व्युत्पत्तिः

पिपर्ति

इति

प्रयोगाः

"पिप्पलं

सलिले

वस्त्रच्छेदे

ना

तरौ

निरर्गले

पक्षिभेदे

कणायां

पिप्पला

मता

॥"

L R Vaidya English

pippali(

lI

)

{%

f.

%}

Long

pepper.

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Tamil Tamil

பிப்பலீ

:

திப்பிலி

Amarakosha Sanskrit

पिप्पली

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।97।1।2

उषणा

पिप्पली

शौण्डी

कोलाथ

करिपिप्पली।

कपिवल्ली

कोलवल्ली

श्रेयसी

वशिरः

पुमान्.।

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

पिप्पली,

स्त्रीलिङ्गम्

(

पिपर्त्तीति

+

पॄ

+

बाहुलकात्अलच्

पृषोदरादित्वात्

साधुः

गौरादित्वात्ङीष्

)

वृक्षविशेषः

पिँपुल

इति

भाषा

तत्पर्य्यायः

कृष्णा

उपकुल्या

वैदेही

४मागधी

चपला

कणा

उषणा

शौण्डी९

कोला

१०

इत्यमरः

९७

ऊषणा

११

पिप्पलिः

१२

इति

भरतः

कृकला

१३

कटुबीजा

१४

कोरङ्गी

१५

तिक्त-तण्डुला

१६

श्यामा

१७

दन्तफला

१८

मगघो-द्भवा

१९

अस्या

गुणाः

ज्वरनाशित्वम्

।वृष्यत्वम्

स्निग्धत्वम्

उष्णत्वम्

कटुत्वम्

।तिक्तत्वम्

दीपनत्वम्

मारुतश्वासकासश्लेष्म-क्षयापहत्वञ्च

इति

राजनिर्घण्टः

स्वादु-पाकत्वम्

रसायनत्वम्

लघुत्वम्

पित्तल-त्वम्

रेचनत्वम्

कुष्ठप्रमेहगुल्मार्शःप्लीह-शूलामनाशित्वञ्च

आर्द्रायास्तस्या

गुणाः

।कफप्रदत्वम्

स्निग्धत्वम्

शीतलत्वम्

मधुर-त्वम्

गुरुत्वम्

पित्तप्रशमनत्वञ्च

राजवल्लभेतु

कफापहत्वम्

मधुयुक्तायास्तस्या

गुणाः

।मेदःकफश्वासकासज्वरहरत्वम्

वृष्यत्वम्

।मेधाग्निवर्द्धनत्वञ्च

गुडपिप्पलीगुणाः

जीर्ण-ज्वरे

अग्निमान्द्ये

शस्तत्वम्

कासाजीर्णा-रुचिश्वासहृत्पाण्डुकृमिनाशित्वञ्च

द्विगुणात्पिप्पलीचूर्णाद्गुडोऽत्र

भिषजां

मतः

इतिभावप्रकाशः

(

ऋष्यवन्तपर्व्वतान्निःसृतो

नदी-विशेषः

यथा,

मांत्स्ये

११३

२५

।“तमसा

पिप्पली

श्येनी

तथा

चित्रोत्पलापिच

)