Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पिप्पलिः (pippaliH)

 
Apte English

पिप्पलिः

[

pippaliḥ

]

ली

[

],

ली

Feminine.

Long

pepper.

Apte 1890 English

पिप्पलिः

ली

f.

Long

pepper.

Apte Hindi Hindi

पिप्पलिः

स्त्रीलिङ्गम्

-

पृ

+

अचल्

+

ङीष्

पृषो*

पक्षे

ह्रस्वाभावः

"पिपरामूल,

पीपल

नाम

की

औषध"

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

पिप्पलिः,

स्त्रीलिङ्गम्

(

पिपर्त्तीति

पॄ

लि

पूर्त्तौ

+

बाहु-लकात्

अलच्

गौरादित्वात्

ङीष्

ह्नस्वः

।पृषोदरादित्वात्

साधुः

)

पिप्पली

इतिशब्दरत्नावली