Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पिण्या (piNyA)

 
Shabda Sagara English

पिण्या

Feminine.

(

ण्या

)

Heart-pea,

(

Cardiospermum

haliacacabum.

)

Etymology

पण्

to

praise,

ण्यत्

Affix.

,

and

substituted

for

the

radical

vowel:

see

पण्या.

Yates English

पिण्या

(

ण्या

)

1.

Feminine.

Heart-pea.

Wilson English

पिण्या

Feminine.

(

-ण्या

)

Heart-pea,

(

Cardiospermum

haliacacabum.

)

Etymology

पण

to

praise,

ण्यत्

Affix.

,

and

substituted

for

the

radical

vowel:

see

पण्या.

Monier Williams Cologne English

पिण्या

feminine.

Cardiospermum

Halicacabum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

पिण्या

पिण्या,

f.

heart-pea,

Cardiosper-

mum

Halicacabum

(

=

पण्या

).

Wordnet Sanskrit

Synonyms

कोपलता,

अर्धचन्द्रिका,

अनलप्रभा,

कटभी,

कनकप्रभा,

कुकुन्दनी,

कैडर्यः,

गीर्लता,

ज्योतिष्का,

ज्योतिर्लता,

तीक्तका,

तीक्ष्णा,

दीप्तः,

निफला,

पण्या,

परापतपदी,

पीततैला,

पिण्या,

पूतितैला,

बहुरसा,

मतिदा,

लगणा,

लता,

लतापुटकी,

लवणः,

वायसादनी,

शृङ्गिन्,

श्लेष्मघ्नी,

सरस्वती,

सुपिङ्गला,

सुवेगा,

सुवर्णलता,

स्वर्णलता,

सुमेधस्,

स्फुटवल्कली,

स्फुटरङ्गिणी

(Noun)

एका

लता।

"कोपलता

ओषध्यां

प्रयुज्यते।"

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Synonyms

कटभी,

अनलप्रभा,

कुकुन्दनी,

पारापतपदी,

पीततैला,

कनकप्रभा,

गीर्लता,

ज्योतिर्लता,

ज्योतिष्का,

तेजस्विनी,

तेजोह्वा,

तिक्तका,

निफला,

पण्या,

पारावतपदी,

पिण्या,

पूतितैला,

बहुरसा,

लगणा,

नगणा,

लता,

लतापुटकी,

लवणकिंशुका,

श्लेष्मघ्नी,

सारस्वती,

सुपिङ्गला,

स्फुटरङ्गिणी,

स्फुटवल्कली,

सुमेधा,

सुवर्णलता,

सुवेगा,

स्वर्णलता,

दीप्तः,

लवणः,

शृङ्गी,

नग्नः

(Noun)

क्षुपविशेषः

"कटभ्याः

वर्णनं

सुश्रुतेन

कृतम्"

Kalpadruma Sanskrit

पिण्या,

स्त्रीलिङ्गम्

पण्यते

स्तूयते

रोगहन्तृत्वात्

पण्यापण

व्यवहृतौ

स्तुतौ

मूर्द्धन्यान्तः

तव्यानीययाइति

यः

निपातनादत्

इत्

पण्येति

पठतिस्वामी

इति

भरतः

ज्योतिष्मती

इत्यमरः

(

ज्योतिष्मतीशब्देऽस्या

विवृतिर्विज्ञेया

)

Vachaspatyam Sanskrit

पिण्या

स्त्री

पण्यते

स्तूयते

रोगहन्तृत्वेन

यत्

पृषो०

इत्त्वम्ज्योतिष्मतीलतायाम्

अमरः

Burnouf French

पिण्या

पिण्या

feminine

cardiosperme,

bot.

पिण्याक

masculine

(

?

pour

पिण्डाक

)

pain-d'huile,

tourteau

encens

assa-fetida

safran.