Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पिङ्गला (piGgalA)

 
Monier Williams Cologne English

पिङ्गला॑

(

),

feminine.

a

species

of

bird,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

owl,

varāha-mihira

Dalbergia

Sissoo,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

कर्णिका,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

brass,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

partic.

vessel

of

the

body

(

the

right

of

3

tubular

vessels

which

according

to

the

Yoga

philosophy

are

the

chief

passages

of

breath

and

air

confer, compare.

chāndogya-upaniṣad

viii,

6,

1

)

a

kind

of

yellow

pigment

(

equal, equivalent to, the same as, explained by.

गो-रोचना

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Lakṣmī,

Demetrius Galanos's Lexiko: sanskritikes, anglikes, hellenikes

of

a

courtezan

who

became

remarkable

for

her

piety,

mahābhārata

of

the

female

elephant

of

the

South

quarter,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

an

astrological

house

or

period,

Horace H. Wilson

heart-pea,

Horace H. Wilson

Hindi Hindi

रीढ़

की

हड्डी

का

सही

पर

चैनल

Apte Hindi Hindi

पिङ्गला

स्त्रीलिङ्गम्

-

"पिङ्ग*-

सिध्मा*

लच्,

पिंगलाति

ला

+

तारा*"

एक

प्रकार

का

उल्लू

पिङ्गला

स्त्रीलिङ्गम्

-

"पिङ्ग*-

सिध्मा*

लच्,

पिंगलाति

ला

+

तारा*"

शीशम

का

वृक्ष

पिङ्गला

स्त्रीलिङ्गम्

-

"पिङ्ग*-

सिध्मा*

लच्,

पिंगलाति

ला

+

तारा*"

एक

प्रकार

की

धातु

पिङ्गला

स्त्रीलिङ्गम्

-

"पिङ्ग*-

सिध्मा*

लच्,

पिंगलाति

ला

+

तारा*"

शरीर

की

विशेष

वाहिका

पिङ्गला

स्त्रीलिङ्गम्

-

"पिङ्ग*-

सिध्मा*

लच्,

पिंगलाति

ला

+

तारा*"

दक्षिण

देश

की

हथिनी

पिङ्गला

स्त्रीलिङ्गम्

-

"पिङ्ग*-

सिध्मा*

लच्,

पिंगलाति

ला

+

तारा*"

एक

गणिका

जो

अपनी

पवित्रता

तथा

पावन

जीवन

के

कारण

प्रसिद्ध

है

Shabdartha Kaustubha Kannada

पिङ्गला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕುಮುದದಿಗ್ಗಜನ

ಪತ್ನಿ

पिङ्गला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಬ್ಬ

ವೇಶ್ಯೆ

पिङ्गला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದೇಹದೊಳಗಿನ

ಒಂದು

ನಾಡಿ

विस्तारः

"पिङ्गलः

कपिल्

वह्नौ

रुद्रेऽर्कपरिपार्श्वके

कपौ

मुनौ

निधेर्भेदे

पिङ्गला

कुमुदस्त्रियाम्

"

-

हेम०

ಪಿಂಗಳಾ

ನಾಡಿಯು

ದೇಹದಲ್ಲಿರುವ

ಪ್ರಧಾನವಾದ

ಹತ್ತು

ನಾಡಿಗಳಲ್ಲೊಂದು.

)

इडा

)

पिङ्गला

)

सुषुम्णा

)

गान्धारी

)

हस्तिजिह्वा

)

पूषा

)

यशस्विनी

)

अलम्बुषा

)

कुहूः

ಮತ್ತು

१०

)

शङ्खिनी

ಇವು

ಹತ್ತು

ಪ್ರಧಾನನಾಡಿಗಳು.

"प्रधानाः

प्राणवाहिन्यो

भूयस्तत्र

दश

स्मृताः

गान्धारी

हस्तिजिह्वा

पूषा

चैव

यशस्विनी

अलम्बुषा

कुहूश्चैव

शङ्खिनी

दश

स्मृताः

L R Vaidya English

piMgalA

{%

f.

%}

1.

A

kind

of

owl

2.

a

kind

of

metal

3.

a

particular

vessel

of

the

body

4.

name

of

a

courtezan

remarkable

for

her

piety

and

good

conduct.

See

Bh.V.iv.12.

Edgerton Buddhist Hybrid English

Piṅgalā,

n.

of

a

rākṣasī:

Māy

〔241.13〕

〔243.16〕.

Wordnet Sanskrit

Synonyms

पिङ्गला

(Noun)

पुराणेषु

वर्णिता

एका

वेश्या।

"क्वचिद्

एव

पिङ्गलायाः

उल्लेखः

प्राप्यते।"

Synonyms

पिङ्गला

(Noun)

दक्षिणदिग्गजस्य

पत्नी।

"प्राचीनकथायां

पिङ्गलायाः

उल्लेखः

अस्ति।"

Synonyms

पिङ्गला

(Noun)

खगविशेषः।

"आम्रस्य

शाखायां

पिङ्गला

अस्ति।"

Synonyms

पिङ्गला

(Noun)

राज्ञः

भर्तृहरेः

पत्नी।

"पिङ्गलायाः

उल्लेखः

प्राचीनासु

कथासु

प्राप्यते।"

Synonyms

पिङ्गला

(Noun)

तन्त्रशास्त्रहठयोगादिषु

ग्रन्थाषि

वर्णिता

शरीसस्थासु

तिसृषु

प्राणवाहिन्यासु

प्रधानासु

नाडीषु

एका।

"पिङ्गला

शरीरस्य

वामभागे

वर्तते।"

Synonyms

पित्तलम्,

आरकूटः,

रीतिः,

पतिकावेरम्,

द्रव्यदारु,

रीती,

मिश्रम्,

आरः,

राजरीतिः,

ब्रह्मरीतिः,

कपिला,

पिङ्गला,

क्षिद्रसुवर्णः,

सिंहलम्,

पिङ्गलकम्,

पीतलकम्,

लोहितकम्,

पिङ्गललोहम्,

पीतकम्

(Noun)

धातुविशेषः,

पीतवर्णीयः

रीतिकायुगुलगुणयुक्तधातुः।

"पाण्डुरोगी

तु

योत्यर्थं

पित्तलानि

निषेवते

तस्य

पित्तमसृङ्मांसं

दग्ध्वा

रोगाय

कल्पते।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Mahabharata English

Piṅgalā,

a

courtesan.

§

659

(

Mokshadh.

):

XII,

174,

6513

(

ºāyā

gītā

gāthāḥ

),

6514

(

veśyā

),

(

6516

),

6520

(

some

gāthās

sung

by

P.

are

quoted

)

178,

6646,

6647

(

all.

to

ch.

174

).

Purana English

पिंगला

/

PIṄGALĀ

I.

A

prostitute.

(

See

under

ṛṣabha

II

).

पिंगला

/

PIṄGALĀ

II.

A

prostitute

of

the

country

of

Avantī.

piṅgalā

was

born

as

the

daughter

of

King

candrāṅgada

in

her

next

birth

because

of

the

virtuous

act

she

did

in

doing

service

to

the

sage

ṛṣabha.

The

King

named

the

girl

Kīrtimālinī

and

bhadrāyu

married

her.

(

See

under

bhadrāyu

).

पिंगला

/

PIṄGALĀ

III.

A

woman

of

the

city

of

ayodhyā.

Once

this

woman

approached

śrī

rāma

with

amorous

intentions

and

śrī

rāma

who

was

strictly

observing

a

vow

of

one-wife

refused

to

satisfy

her

desire

and

said:-“During

the

incarnation

of

kṛṣṇa

you

will

be

born

as

a

servant

maid

of

kaṁsa

and

then

I

will

in

my

form

as

kṛṣṇa

accept

you.”

sītā

on

hearing

this

cursed

Piṇgalā.

She

said

“Oh

beautiful

woman

who

has

approached

my

husband

with

amorous

intentions,

you

will

have

three

bends

in

your

body

when

you

are

born

next

as

the

servant

maid

of

kaṁsa.”

piṅgalā

weeping

bitterly

craved

for

pardon

and

then

sītā

said

that

kṛṣṇa

would

make

her

perfect.

(

vilāsa

Kāṇḍa,

ānanda

rāmāyaṇa

).

Amarakosha Sanskrit

पिङ्गला

स्त्री।

वामनस्य_हस्तिनी

समानार्थकाः

पिङ्गला

1।3।4।2।3

पुष्पदन्तः

सार्वभौमः

सुप्रतीकश्च

दिग्गजाः।

करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः

क्रमात्.।

पति

==>

दक्षिणदिग्गजः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्येतरः,

अलौकिकप्राणी

Kalpadruma Sanskrit

पिङ्गला,

स्त्रीलिङ्गम्

(

पिङ्गल

+

टाप्

)

वामनाख्य-दक्षिणदिग्गजस्य

स्त्री

इत्यमरः

कुमुदस्य

करिणी

वेश्याविशेषः

इति

मेदिनी

।ले,

११३

तस्या

उपाख्यानं

यथा,

--“पिङ्गला

नाम

वेश्यासीद्विहेहनगरे

पुरा

।तस्या

मे

शिक्षितं

किञ्चिन्निबोध

नृपनन्दन

!

सा

स्वैरिण्येकदा

कान्तं

सङ्केत

उपनेष्यती

।अभूत्

काले

बहिर्द्बारि

बिभ्रती

रूपमुत्तमम्

मार्ग

आगच्छतो

वीक्ष्य

पुरुषान्

पुरुषर्षभ

!

।तान्

शुल्कदान्

वित्तवतः

कान्तान्

मेनेऽर्थ-कामुका

आगतेष्वपयातेषु

सा

सङ्केतोपजीविनी

।अप्यन्यो

वित्तवान्

कोऽपि

मामुपैष्यति

भूरिदः

एवं

दुराशया

ध्वस्तनिद्रा

द्वार्य्यवलम्बिनी

।निर्गच्छन्ती

प्रविशती

निशीथं

समपद्यत

तस्या

वित्ताशया

शुष्यद्वक्त्वाया

दीनचेतसः

।निर्व्वेदः

परमो

जज्ञे

चिन्ताहेतुः

सुखावहः

तस्या

निर्व्विन्नचित्ताया

गीतं

शृणु

यथा

मम

निर्व्वेद

आशापाशानां

पुरुषस्य

यथा

ह्यसिः

।नह्यङ्गाजातनिर्व्वेदो

देहबन्धं

जिहासति

पिङ्गलोवाच

।अहो

मे

मोहविततिं

पश्यतां

विजितात्मनः

।या

कान्तादसतः

कामं

कामये

येन

वालिशा

सन्तं

समीपे

रमणं

रतिप्रदंवित्तप्रदं

नित्यमिमं

विहाय

।अकामदं

दुःखभयाधिशोक-मोहप्रदं

तुच्छमहं

भजेऽज्ञा

अहो

मयात्मा

परितापितो

वृथासाङ्केत्यवृत्त्यातिविगर्ह्य

वार्त्तया

।स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्क्रीतेन

वित्तं

रतिमात्मनेच्छती

यदस्थिभिर्निर्म्मितवंशवंश्य-स्थूणं

त्वचा

रोमनखैः

पिनद्धम्

।क्षरन्नवद्बारमगारमेतद्-विण्मूत्रपूर्णं

मदुपैति

कान्या

विदेहानां

पुरे

ह्यस्मिन्नहमेकैव

मूढधीः

।यान्यमिच्छत्यसत्यस्मादात्मदात्

काममच्युतात्

सुहृत्

प्रेष्ठतमो

नाथ

आत्मा

चायं

शरीरिणाम्

।तं

विक्रीयात्मनैवाहं

रमेऽनेन

यथा

रमा

कियत्

प्रियन्ते

व्यभजन्

कामा

ये

कामदा

नराः

।आद्यन्तवन्तो

भार्य्याया

देवा

वा

कालविद्रुताः

।नूनं

मे

भगवान्

प्रीतो

विष्णुः

केनापि

कर्म्मणा

।निर्व्वेदोऽयं

दुराशाया

यन्मे

जातः

सुखावहः

मैवं

स्युर्म्मन्दभाग्यायाः

क्लेशा

निर्व्वेदहेतवः

।येनानुबन्धं

निर्हृत्य

पुरुषः

शममृच्छति

तेनोपकृतमादाय

शिरसा

ग्राम्यसङ्गताः

।त्यक्त्रा

दुराशाः

शरणं

व्रजामि

तमधीश्वरम्

सन्तुष्टा

श्रद्दधत्येतद्यथालाभेन

जीवती

।विहराम्यमुनैवाहमात्मना

रमणेन

वै

संसारकूपे

पतितं

विषयैर्म्मुषितेक्षणम्

।ग्रस्तं

कालाहिनात्मानं

कोऽन्यस्त्रातुमधी-श्वरः

आत्मैव

ह्यात्मनो

गोप्ता

निर्व्विद्येत

यदाखिलात्

।अप्रमत्त

इदं

पश्येद्ग्रस्तं

कालाहिना

जगत्

श्रीब्राह्मण

उवाच

।एवं

व्यवसितमतिर्दुराशां

कान्ततर्षजाम्

।छित्त्वोपशममास्थाय

शय्यामुपविवेश

सा

आशा

हि

परमं

दुःखं

नैराश्यं

परमं

सुखम्

।यथा

संछिद्य

कान्ताशां

सुखंसुष्वाप

पिङ्गला

”इति

श्रीभागवते

११

स्कन्धे

श्रीभगवदुद्धव-संवादे

अष्टमेऽध्याये

२२

--

४३

*

कर्णिका

नाडीविशेषः

इति

हेमचन्द्रः

पक्षिभेदः

राजरीतिः

इति

राजनिर्घण्टः

शिंशपावृक्षः

इति

रत्नमाला

*

अथ

पिङ्गलादिनाडीनिरूपणम्

।“दक्षिणांशः

स्मृतः

सूर्य्यो

वामभागो

निशाकरः

।नाडीर्द्दश

विदुस्तासु

मुख्यास्तिस्रः

प्रकीर्त्तिताः

इडा

वामे

तनोर्म्मध्ये

सुषुम्णा

पिङ्गला

परे

।मध्या

तास्वपि

नाडी

स्यादग्नीसोमस्वरूपिणी

”“अत्रेता

वामवुक्काधःस्था

धनुर्व्वक्रा

वामनासा-पर्य्यन्तं

गता

एवं

पिङ्गला

दक्षिणाण्डाधःस्थाधनुर्व्वक्रा

दक्षिणनासान्तं

गता

पृष्ठवंशान्तर्गतासुषुम्णा

इत्यर्थः

।”

इति

सारदातिलकम्

“नाडींनां

संवहो

देवि

!

कञ्जयोनिः

खगाण्डवत्

।तत्र

नाड्यः

समुत्पन्नाः

सहस्राणां

द्विसप्ततिः

”कञ्जस्य

पद्मस्य

योनिरुत्पत्तिस्थानं

शालूकमितियावत्

।“प्रधानाः

प्राणवाहिन्यो

भूयस्तत्र

दश

स्मृताः

।इडा

पिङ्गला

चैव

सुषुम्णा

तृतीयिका

गान्धारी

हस्तिजिह्वा

पूषा

चैव

यशस्विनी

।अलम्बुषा

कुहूश्चैव

शङ्खिनी

दश

स्मृताः

एवं

नाडीमयं

चक्रं

विज्ञेयं

शक्तिचक्रके

।इडायाः

पिङ्गलायाश्च

मध्ये

या

सा

सुषुम्-णिका

इयञ्च

त्रिगुणा

ज्ञेया

ब्रह्मविष्णुशिवात्मिका

।रजोगुणा

वज्राख्या

चित्रिणी

सत्वसंयुता

तमोगुणा

ब्रह्मनाडी

कार्य्यभेदक्रमेण

”इति

निरुत्तरतन्त्रे

प्रथमपटलः

इडापिङ्गलथोः

स्वरूपं

यथा,

--“इडा

शङ्खचन्द्राभा

तस्या

वामे

व्यवस्थिता

।पिङ्गला

सितरक्ताभा

दक्षिणं

पार्श्वमाश्रिता

”इति

योगार्णवः

“इडायां

संश्रितश्चन्द्रः

पिङ्गलायां

दिवाकरः

”इति

तन्त्रान्तरम्

Vachaspatyam Sanskrit

पिङ्गला

स्त्री

वेश्याभेदे

संज्ञायां

कन्

कापि

अतैत्त्वम्

।पिङ्गलिका

बलाकायां

त्रिका०