Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पावनी (pAvanI)

 
Apte English

पावनी

[

pāvanī

],

1

The

holy

basil.

A

cow.

The

river

Ganges.

Apte 1890 English

पावनी

1

The

holy

basil.

2

A

cow.

3

The

river

Ganges.

Monier Williams Cologne English

पावनी

feminine.

Terminalia

Chebula,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

holy

basil,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

cow,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

river,

mahābhārata

rāmāyaṇa

the

Ganges

or

the

goddess

Gaṅgā,

Horace H. Wilson

Apte Hindi Hindi

पावनी

स्त्रीलिङ्गम्

-

पावन

+

ङीप्

पवित्र

तुलसी

पावनी

स्त्रीलिङ्गम्

-

पावन

+

ङीप्

गाय

पावनी

स्त्रीलिङ्गम्

-

पावन

+

ङीप्

गंगा

नदी

Shabdartha Kaustubha Kannada

पावनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಳಲೆ

ಗಿಡ

निष्पत्तिः

कर०

"ल्युट्"

-

स्त्रियां

"ङीप्"

(

४-१-१५

)

पावनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಸು

/ಆಕಳು

पावनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗಂಗಾನದಿ

पावनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತುಲಸಿ

L R Vaidya English

pAvana

{%

(

I

)

a.

(

f.

नी

)

%}

1.

Purifying,

freeing

from

sin,

sanctifying,

R.xv.101,

xix.53,

Bg.xviii.5

2.

holy,

pure,

K.S.v.17.

pAvanI

{%

f.

%}

1.

The

holy

basil

2.

a

cow

3.

the

river

Ganges.

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

पावनी,

स्त्रीलिङ्गम्

(

पावयत्यनयेति

पू

+

णिच्

+ल्युट्

+

ङीप्

)

हरीतकी

इति

विश्वः

तुलसी

गौः

इति

राजनिर्घण्टः

गङ्गा

।यथा,

शङ्कराचार्य्यकृतगङ्गाष्टके

।“ब्रह्माण्डं

खण्डयन्ती

हरशिरसि

जटावल्लि-मुल्लासयन्तीस्वर्लोकादापतन्ती

कनकगिरिगुहागण्डशैलात्स्खलन्ती

।क्षौणीपृष्ठे

लुठन्ती

दुरितचयचमूर्निर्भरं

भर्त्-सयन्तीपाथोधिं

पूरयन्ती

सुरनगरसरित्पावनी

नःपुनातु

”(

इयन्तु

गङ्गाया

अंशविशेषः

यथा,

मात्स्ये

।१२०

३९

--

४१

।“ततो

विसर्ज्जयामास

संरुद्धां

स्वेन

तेजसा

।नदीं

भगीरथस्यार्थे

तपसोग्रेण

तोषितः

।ततो

बिसर्ज्जयामास

सप्त

स्रोतांसि

गङ्गायाः

त्रीणि

प्राचीमभिमुखं

प्रतीचीं

त्रीण्यथैव

तु

।स्रोतांसि

त्रिपथगायास्तु

प्रत्यपद्यन्त

सप्तधा

नलिनी

ह्लादिनी

चैव

पावनी

चैव

प्राच्यगा

।सीता

चक्षुश्च

सिन्धुश्च

तिस्रस्ता

वै

प्रतीच्यगाः

सप्तमी

त्वनुगा

तासां

दक्षिणेन

भगीरथम्

।तस्माद्

भागीरथी

सा

वै

प्रविष्टा

दक्षिणो-दधिम्

”शाकद्बीपस्य

नदीविशेषः

यथा,

मत्स्यपुराणे

।१२१

३१

।“नन्दा

पावनी

चेव

तृतीया

परिकीर्त्तिता

)