Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पावनः (pAvanaH)

 
Apte Hindi Hindi

पावनः

पुंलिङ्गम्

-

-

आग

पावनः

पुंलिङ्गम्

-

-

गंध

द्रव्य

पावनः

पुंलिङ्गम्

-

-

सिद्ध

पावनः

पुंलिङ्गम्

-

-

व्यास

कवि

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Synonyms

पावनः

(Noun)

विश्वेदेवेषु

एकः

"पावनस्य

उल्लेखः

महाभारते

वर्तते"

Synonyms

पावनः

(Noun)

कृष्णस्य

पुत्रः

"पावनस्य

उल्लेखः

भागवतपुराणे

वर्तते"

Synonyms

पावनः

(Noun)

एका

नदी

"पावनस्य

उल्लेखः

महाभारते

वर्तते"

Kalpadruma Sanskrit

पावनः,

पुंलिङ्गम्

(

पावयतीति

पू

+

णिच्

+

ल्युः

)व्यासः

पावकः

इति

मेदिनी

ने,

९०

(

यथा,

१८५

मनुश्लोकटीकायां

कुल्लूकभट्टः

।“पावनः

सभ्योऽग्निर्यः

शीतापनोदनाद्यर्थं

बहुषुदेशेष्वपि

विधीयते

)

सिह्लकः

इति

विश्वः

पीतभृङ्गराजः

इति

राजनिर्घण्टः

(

विष्णुः

।यथा,

महाभारते

१३

१४९

४५

।“भूतभव्यभवन्नाथः

पवनः

पावनोऽनलः

”“पावयतीति

पावनः

भीषास्माद्वातः

पवतइति

श्रुतेः

।”

इति

शाङ्करभाष्यम्

)

सिद्धः

।पवित्रे

पावयितरि

च,

त्रि

इति

हेमचन्द्रः

(

यथा,

रघुः

१९

५३

।“स

त्वनेकवनिता

सखोऽपि

सनपावनीमनवलोक्य

सन्ततिम्

।वैद्ययत्नपरिभाविनं

गदंन

प्रदीप

इव

वायुमत्यगात्

)

KridantaRupaMala Sanskrit

1

{@“पूञ्

पवने”@}

2

प्वादिः,

ल्वादिश्च।

3

क्र्यादिषु

क्षीरस्वामिना

“दिवादौ--पूयते…।”

इत्याद्युक्तम्।

पूधातुः

भ्वादौ,

क्र्यादिषु

पठ्यते

दिवादौ।

क्षीरस्वामिनाऽपि

दिवादिषु

पूधातुः

कुत्रापि

पठितः।

तस्मात्

क्षीरस्वामिवाक्यं

क्र्यादिगतं

किंनिबन्धन-

मिति

जानीमः।

]

]

‘श्नि

पुनाति

पुनीते

स्ताम्,

पवने

पवते

ङितः।’

4

इति

देवः।

पावकः-विका,

पावकः-विका,

5

पुपूषकः-षिका,

पोपूयकः-यिका

पविता-त्री,

पावयिता-त्री,

पुपूषिता-त्री,

पोपूयिता-त्री

6

पुनन्

7

-पुनाति,

पावयन्-न्ती,

8

पुपूषन्-न्ती

--

पविष्यन्-न्ती-ती,

पावयिष्यन्-न्ती-ती,

पुपूषिष्यन्-न्ती-ती

--

पुनानः,

पावयमानः,

पुपूषमाणः,

पोपूयमानः

पविष्यमाणः,

पावयिष्यमाणः,

पुपूषिष्यमाणः,

पोपूयिष्यमाणः

9

10

खलपूः-खलप्वौ-खलप्वः

--

--

--

11

पूतम्-तः-तवान्-

12

पूनः-पूनवान्

13,

पावितः,

पुपूषितः,

पोपूयितः-तवान्

पवः-

14

पवनः,

15

पुपविवान्,

16

पवित्रम्

17,

18

पोता,

पावः,

19

पावनः

20,

पुपूषुः,

21

पिपावयिषुः,

पोपुवः

पवितव्यम्,

पावयितव्यम्,

पुपूषितव्यम्,

पोपूयितव्यम्

22

प्रपवनीयम्,

23

प्रपावनीयम्,

पुपूषणीयम्,

पोपूयनीयम्

24

विपूयः,

पव्यम्-

25

अवश्यपाव्यम्,

पाव्यम्,

पुपूष्यम्,

पोपूय्यम्

पूयमानः,

पाव्यमानः,

पुपूष्यमाणः,

पोपूय्यमानः

पावः,

26

निष्पावः,

27

निष्पावः,

28

उत्पावः,

29

30

पोत्रम्-पोत्रः,

31

पवित्रम्

पावः,

पुपूषः,

पोपूयः

पवितुम्,

पावयितुम्,

पुपूषितुम्,

पोपूयितुम्

पूतिः,

32

पविः,

पावना,

पुपूषा-पिपावयिषा,

पोपूया

पवनम्,

पावनम्,

पुपूषणम्,

पोपूयनम्

पूत्वा,

पावयित्वा,

पुपूषित्वा,

पोपूयित्वा

प्रपूय,

प्रपाव्य,

प्रपुपूष्य,

प्रपोपूय्य

पावम्

२,

पूत्वा

२,

पावम्

२,

पावयित्वा,

पुपूषम्

२,

पुपूषित्वा

२,

पोपूयम्

पोपूयित्वा

२।

33

इति

गक्प्रत्ययः।

पूगः

=

संघातः।

]

]

पूगः,

34

तन्प्रत्यये

रूपम्।

पुनाति

इति

पोतः

=

अग्निः,

पुत्रः

समुद्रयानं

वा।

बाहुलकादिडागमो

न।

]

]

पोतः,

35

इति

यत्प्रत्यये

णुडागमे,

उपधाया

ह्रस्वे

रूपमेवम्।

ह्रस्वविधानसामर्थ्यात्

गुणो

न।

]

]

पुण्यम्,

36

इति

त्रप्रत्यये,

धातोर्ह्रस्वे

रूपमेवम्।

]

]

पुत्रः।

प्रासङ्गिक्यः

01

(

१०३५

)

02

(

९-क्र्यादिः-१४८२।

सक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

श्लो।

२७

)

05

[

[

३।

‘सनि

ग्रहगुहोश्च’

(

७-२-१२

)

इतीण्निषेधः।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वान्न

गुणः।

एवं

सन्नन्ते

सर्वत्र

प्रक्रिया

बोध्या।

]

]

06

[

[

४।

शतरि

‘क्र्यादिभ्यः--’

(

३-१-८१

)

इति

श्ना

विकरणप्रत्ययः।

‘श्नाऽभ्यस्तयो-

रातः’

(

६-४-११२

)

इत्याकारलोपः।

‘प्वादीनां

ह्रस्वः’

(

७-३-८०

)

इति

ह्रस्वे

रूपमेवम्।

एवं

शानजन्तेऽपि

प्रक्रिया

ज्ञेया।

]

]

07

[

[

B।

‘द्वारं

पुनन्

पदतलेन

लूनवैरी

स्तीर्णाननं

मदजलेन

करीतुकामम्।’

धा।

का।

३।

६।

]

]

08

[

[

C।

‘त्वं

समीरण

इव

प्रतीक्षितः

कर्षकेण

वलजान्

पुपूषता।’

शि।

व।

१४।

७।

]

]

09

[

पृष्ठम्०८७९+

२९

]

10

[

[

१।

खलं

पुनातीति

खलपूः।

क्विपि

रूपमेवम्।

द्विवचनादौ,

‘ओः

सुपि’

(

६-४-८३

)

इति

यण्।

]

]

11

[

[

२।

‘श्र्युकः

क्किति’

(

७-२-११

)

इति

निष्ठायामिण्निषेधः।

एवं

क्तिनि,

क्त्वायाम्,

ल्यपि

चेण्निषेधो

ज्ञेयः।

]

]

12

[

[

३।

ल्वादित्वेन

नित्यं

निष्ठानत्वे

प्राप्ते,

‘पूञो

विनाशे’

(

वा।

८-२-४४

)

इत्यर्थविशेषे

निष्ठानत्वम्।

पूनाः

यवाः।

विनष्टाः

इत्यर्थः।

]

]

13

(

यवः

)

14

[

[

४।

नन्द्यादित्वात्

(

३-१-१३४

)

कर्तरि

ल्युप्रत्ययः।

]

]

15

[

[

५।

लिटः

क्वसौ,

द्विर्वचने,

इडागमे,

उत्तरखण्डे

गुणे,

‘न

शसददवादिगुणानाम्’

(

६-४-१२६

)

इति

एत्वाभ्यासलोपः।

]

]

16

[

[

६।

‘कर्तरि

चर्षिदेवतयोः’

(

३-२-१८६

)

इति

कर्तरि,

करणे

इत्रप्रत्ययः।

]

]

17

(

अग्निः,

देवता

वा

)

18

[

[

७।

‘तृन्’

(

३-२-१३५

)

इति

कर्तरि

तच्छीलादिषु

तृन्प्रत्ययः।

बाहुलकादिडागमो

न।

]

]

19

[

[

८।

ण्यन्तादस्मात्

नन्द्यादित्वात्

कर्तरि

ल्युप्रत्ययः।

]

]

20

[

[

आ।

‘दक्षिणीयमवगम्य

पङ्क्तिशः

पड्क्तिपावनमथ

द्विजव्रजम्।’

शि।

व।

१४।

३३।

]

]

21

[

[

९।

ण्यन्तादस्मात्

सनि,

उप्रत्यये,

‘ओः

पुयण्--’

(

७-४-८०

)

इत्यभ्यासस्येकारः।

]

]

22

[

[

१०।

‘न

भाभूपूकमि--’

(

८-४-३४

)

इति

णत्वनिषेधः।

]

]

23

[

[

११।

‘ण्यन्तभादीनामुपसंख्यानम्’

(

वा।

८-४-३४

)

इति

णत्वनिषेधः।

]

]

24

[

[

१२।

‘विपूयविनीयजित्या

मुञ्जकल्कहलिषु’

(

३-१-११७

)

इति

मुञ्जेऽभिधेये

क्यपि

रूपमेवम्।

]

]

25

[

[

B।

‘अवश्यपाव्यं

पवसे

कच्चित्

त्वं

देवभाक्

हविः।’

भ।

का।

६।

६५।

]

]

26

[

[

१३।

‘निरभ्योः

पूल्वोः’

(

३-३-२८

)

इति

निष्पूर्वकादस्मात्

घञ्प्रत्ययः।

निष्पावः

=

धान्यविशेषः।

]

]

27

[

[

१४।

‘परिमाणाख्यायां

सर्वेभ्यः

(

३-३-२०

)

इति

घञ्।

निष्पावः

=

शूर्पः।

निष्पूयते

=

शोध्यते

तुषाद्यपनयनेन

यस्तण्डुलादिः

सः

निष्पावः।

शूर्पस्यापि

प्राक्काले

परिमाणवाचकत्वात्

प्रत्ययोत्पत्तिरिति

ज्ञेयम्।’

]

]

28

[

[

१५।

‘उदि

श्रयतियौतिपूद्रुवः’

(

३-३-४९

)

इति

भावे

घञ्।

]

]

29

[

पृष्ठम्०८८०+

२५

]

30

[

[

१।

‘हलसूकरयोः

पुवः’

(

३-२-१८३

)

इति

करणे

ष्ट्रन्प्रत्यये

रूपम्।

]

]

31

[

[

२।

‘पुवः

संज्ञायाम्’

(

३-२-१८५

)

इति

करणे

इत्रप्रत्ययः।

पवित्रम्

=

दर्भः,

चक्रं

च।

]

]

32

[

[

३।

‘इणजादिभ्यः’

(

वा।

३-३-९४

)

इति

भावे

इण्प्रत्ययः।

बाहुलकात्

वृद्धिर्न।

गुणस्तु

भवत्येव।

पविः

=

वज्रम्।

अजादिः

=

अजधातुप्रकारः।

]

]

33

[

[

४।

‘छापूञ्--’

[

द।

उ।

३-६९

]

34

[

[

५।

औणादिके

[

द।

उ।

६-७

]

35

[

[

६।

‘पूञो

यण्णुट्

ह्रस्वश्च’

[

द।

उ।

८-१६

]

36

[

[

७।

‘पूञो

ह्रस्वश्च’

[

द।

उ।

८-८७

]