Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पावकः (pAvakaH)

 
Hindi Hindi

आग

Apte Hindi Hindi

पावकः

पुंलिङ्गम्

-

पू

+

ण्वुल्

आग

पावकः

पुंलिङ्गम्

-

पू

+

ण्वुल्

अग्नि

देवता

पावकः

पुंलिङ्गम्

-

पू

+

ण्वुल्

विजली

की

आग

पावकः

पुंलिङ्गम्

-

पू

+

ण्वुल्

चित्रक

वृक्ष

पावकः

पुंलिङ्गम्

-

पू

+

ण्वुल्

तीन

की

संख्या

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अरणी,

श्रीपर्णम्,

अग्निमन्थः,

कणिका,

गणिकारिका,

जया,

अरणिः,

तेजोमन्थः,

हविर्मन्थः,

ज्योतिष्कः,

पावकः,

वह्निमन्थः,

मथनः,

अग्निमथनः,

तर्कारी,

वैजयन्तिका,

अरणीकेतुः,

श्रीपर्णी,

कर्णिका,

नादेयी,

विजया,

अनन्ता,

नदीजा

(Noun)

हिमालयेषु

वर्तमानः

वृक्षविशेषः

यस्य

खाद्यं

फलं

भवति

एवं

तस्य

बीजमपि

उपयोगाय

वर्तते।

"अरणी

तु

औषधवृक्षः

भवति।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Tamil Tamil

பாவக:

:

பாவன:

=

அக்னி,

நெருப்பு.

பாவக:

:

பாவன:

=

அக்னி,

நெருப்பு.

பாவக:

:

சமையல்காரன்,

நெருப்பு.

Kalpadruma Sanskrit

पावकः,

पुंलिङ्गम्

(

पुनातीति

पू

गि

शोधे

+

ण्वुल्

)अग्निः

इत्यमरः

५७

(

यथा,

काशी-खण्डे

अध्याये

।“अपावनानि

सर्व्वाणि

वह्निसंसर्गतः

क्वचित्

।पावनानि

भवन्त्येव

तस्मात्

पावकः

स्मृतः

)वैद्युताग्निः

यथा,

--“पावकः

पवस्रानश्च

शुचिरग्निश्च

ते

त्रयः

।निर्म्मथ्यः

पवमानः

स्याद्वैद्युतः

पावकः

स्मृतः

यश्चासौ

तपते

सूर्य्यः

शुचिरग्निस्त्वसौ

स्मृतः

”इति

कौर्म्मे

१२

अध्यायः

ब्रह्मणो

मानसपुत्त्रादभिमानिनामकाग्नेःस्वाहायां

जातः

यथा,

--“योऽसावग्निरभीमानी

स्मृतः

स्वायम्भुवेऽन्तरे

।ब्रह्मणो

मानसः

पुत्त्रस्तस्मात्

स्वाहा

व्यजीजनत्

पावकं

पवमानञ्च

शुचिरग्निश्च

यः

स्मृतः

”इति

मात्स्ये

४८

अध्यायः

सदाचारः

वह्निमन्थः

(

अस्य

पर्य्यायो

यथा,

“तेजोमन्थो

हविर्मन्थो

ज्योतिष्को

पावकोऽरणिः

।वह्निमन्थोऽग्निमन्थश्च

मथनो

गणिकारिका

”इति

वैद्यकरत्नमालायाम्

)चित्रकः

भल्लातकः

विडङ्गः

इति

मेदिनी

।के,

११८

शोधयितृनरः

इति

हेमचन्द्रः

रक्त-चित्रकः

कुसुम्भः

इति

राजनिर्घण्टः

(

पवित्र-कारके,

त्रि

यथा,

ऋग्वेदे

३१

२०

।“मिहः

पावकाः

प्रतता

अभूवन्

)