Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पारावताङ्घ्री (pArAvatAGghrI)

 
Yates English

पारावता_ङ्घ्री

(

ङ्घ्री

)

3.

Feminine.

Heart-pea.

Wilson English

पारावताङ्घ्री

Feminine.

(

-ङ्घ्री

)

Heart

pea,

(

Cardiospermum

haliacacabum.

)

Etymology

पारावत

a

pigeon,

अङ्घ्रि

a

foot,

the

root

being

compared

to

a

pigeon's

foot

also

similar

compounds,

as

पारावतपदी.

Wordnet Sanskrit

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"