Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पारावतपदी (pArAvatapadI)

 
Shabda Sagara English

पारावतपदी

Feminine.

(

-दी

)

Heart-pea:

see

पारावताङ्घ्रि

काकजङ्घायाम्च

Yates English

पारावत-पदी

(

दी

)

3.

Feminine.

Heart-pea.

Wilson English

पारावतपदी

Feminine.

(

-दी

)

Heart

pea:

see

पारावताङ्घी.

Monier Williams Cologne English

पारावत—पदी

feminine.

Cardiospermum

Halicacabum,

bhāvaprakāśa

cāṇakya

Wordnet Sanskrit

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Synonyms

कटभी,

अनलप्रभा,

कुकुन्दनी,

पारापतपदी,

पीततैला,

कनकप्रभा,

गीर्लता,

ज्योतिर्लता,

ज्योतिष्का,

तेजस्विनी,

तेजोह्वा,

तिक्तका,

निफला,

पण्या,

पारावतपदी,

पिण्या,

पूतितैला,

बहुरसा,

लगणा,

नगणा,

लता,

लतापुटकी,

लवणकिंशुका,

श्लेष्मघ्नी,

सारस्वती,

सुपिङ्गला,

स्फुटरङ्गिणी,

स्फुटवल्कली,

सुमेधा,

सुवर्णलता,

सुवेगा,

स्वर्णलता,

दीप्तः,

लवणः,

शृङ्गी,

नग्नः

(Noun)

क्षुपविशेषः

"कटभ्याः

वर्णनं

सुश्रुतेन

कृतम्"

Kalpadruma Sanskrit

पारावतपदी,

स्त्रीलिङ्गम्

(

पारावतस्येव

पादो

मूलंयस्याः

ङीष्

पद्भावः

)

पारावताङ्घ्रिः

।नयाफट्की

इति

भाषा

इति

रत्नमाला

काकजङ्घा

इति

राजनिर्घण्टः

(

यथा,

सुश्रुते

चिकित्सितस्थाने

अध्याये

।“पारावतपदीदन्तीवाकुचीकेशराह्वयैः

।कण्टकार्य्या

तत्

पक्वं

घृतं

कुष्ठिषु

योजयेत्

)

Vachaspatyam Sanskrit

पारावतपदी

स्त्री

पारावतस्येव

पादोमूलमस्य

अन्त्यलोपःङीष्

पद्भावः

(

नया

फटकि

)

लतायां

रत्नमा०

का-कजङ्घायां

राजनि०