Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पानीयम् (pAnIyam)

 
Apte Hindi Hindi

पानीयम्

नपुंलिङ्गम्

-

पा

+

अनीयर्

जल

पानीयम्

नपुंलिङ्गम्

-

पा

+

अनीयर्

"पेय,

घूँट,

पानीय-

पीने

के

योग्य

शर्बत

आदि"

Shabdartha Kaustubha Kannada

पानीयम्

पदविभागः

विशेष्यनिघ्नम्

निष्पत्तिः

पा

(

रक्षणे,

पाने

)

-

कर्मादौ

"अनीयर्"

(

३-१-९६

)

Wordnet Sanskrit

Synonyms

पानीयम्,

पानकम्,

पेयम्,

पान्तः,

गरः,

प्रपाणम्

(Noun)

शर्करादिमिश्रितं

जलम्।

"शर्करायाः

अपेक्षया

गुडमिश्रितं

पानीयम्

अधिकं

रुचिकरं

भवति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

KridantaRupaMala Sanskrit

1

{@“पै

शोषणे”@}

2

‘पाने

पिबति,

रक्षायां

पाति,

पायति

शोषणे।।’

3

इति

देवः।

4

पायकः-यिका,

5

पायकः-यिका,

पिपासकः-सिका,

6

पापायकः-यिका

पाता-पात्री,

पाययिता-त्री,

पिपासिता-त्री,

पापायिता-त्री

7

पायन्-न्ती,

पाययन्-न्ती,

पिपासन्-न्ती

--

पास्यन्-न्ती-ती,

पाययिष्यन्-न्ती-ती,

पिपासिष्यन्-न्ती-ती

--

8

व्यतिपायमानः,

पाययमानः,

व्यतिपिपासमानः,

पापायमानः

व्यतिपास्यमानः,

पाययिष्यमाणः,

व्यतिपिपासिष्यमाणः,

पापायिष्यमाणः,

पाः-पौ-पः

--

--

--

9

10

पातम्-तः,

पायितः,

पिपासितः,

पापायितः-तवान्

11

पायः,

12

सुपः,

पायः,

पिपासुः,

पापः

पातव्यम्,

पाययितव्यम्,

पिपासितव्यम्,

पापायितव्यम्

पानीयम्,

पायनीयम्,

पिपासनीयम्,

पापायनीयम्

पेयम्,

पाय्यम्,

पिपास्यम्,

पापाय्यम्

13

ईषत्पानःदुष्पानः-सुपानः

--

--

पायमानः,

पाय्यमानः,

पिपास्यमानः,

पापाय्यमानः

पायः,

पायः,

पिपासः,

पापायः

पातुम्,

पाययितुम्,

पिपासितुम्,

पापायितुम्

पातिः,

14

सुपा,

पायना,

पिपासा,

पापाया

पानम्,

पायनम्,

पिपासनम्,

पापायनम्

पात्वा,

पाययित्वा,

पिपासित्वा,

पापायित्वा

प्रपाय,

प्रपाय्य,

प्रपिपास्य,

प्रपापाय्य

पायम्

२,

पात्वा

२,

पायम्

२,

पाययित्वा

२,

पिपासम्

२,

पिपासित्वा

२,

पापायम्

पापायित्वा

२।

प्रासङ्गिक्यः

01

(

१०६२

)

02

(

१-भ्वादिः-९२०।

अक।

अनि।

पर।

)

03

(

श्लो।

)

04

[

[

१।

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञ्प्रत्यये,

णमुलि

युगागमो

ज्ञेयः।

]

]

05

[

[

२।

‘शाच्छासाह्वाव्यावेपां

युक्’

(

७-३-३७

)

इति

ण्यन्ते

सर्वत्र

युगागमः।

आदन्त-

लक्षणपुगागमस्यापवादः।

सूत्रेऽत्र

लाक्षणिकस्यापि

पाधातोरस्य

ग्रहणम्

इति

व्याख्यातारः।

]

]

06

[

[

३।

‘गापोर्ग्रहणे

इण्पिबत्योर्ग्रहणम्’

(

वा।

२-४-७७

)

इति

वचनात्

ईत्वबिधायके

सूत्रे

यङन्ते,

नास्य

ग्रहणमिति

क्तप्रत्ययादिषु

ईत्वमस्य

धातोर्नेति

ज्ञेयम्।

तेनैवं

रूपम्।

]

]

07

[

[

४।

‘--

अशिति’

(

६-१-४५

)

इत्युक्तत्वादात्त्वं

न।

तेन

शतरि

आयादेशे

रूपमेवम्।

]

]

08

[

[

५।

कर्मव्यतीहारे

शानच्।

एवं

सन्नन्तेऽपि

प्रकृतेरात्मनेपदनिमित्तमेव

शानज्निमित्तमिति

ज्ञेयम्।

]

]

09

[

पृष्ठम्०८९६+

२५

]

10

[

[

आ।

‘अपातमाल्यं

शयितं

सुवानकाशत्विषि

स्ताततनौ

फणीन्द्रे।।’

धा।

का।

२-३२।

]

]

11

[

[

१।

आदन्तलक्षणे

णप्रत्यये

युगागमे

रूपमेवम्।

]

]

12

[

[

२।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्ययः।

]

]

13

[

[

३।

ईषदाद्युपपदेषु,

‘आतो

युच्’

(

३-३-१२८

)

इति

खलपवादो

युच्।

अनादेशः।

]

]

14

[

[

४।

स्त्रियां

भावादौ,

‘आतश्चोपसर्गे’

(

३-३-१०६

)

इत्यङ्।

]

]