Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पाद्य (pAdya)

 
Shabda Sagara English

पाद्य

Masculine, Feminine, Neuter

(

-द्यः-द्या-द्यं

)

Water,

&c.

for

cleaning

the

feet.

Etymology

पाद

the

foot,

यत्

Affix.

Capeller Eng English

पा॑द्य

adjective

relating

to

the

feet

neuter

water

for

washing

the

feet.

Yates English

पाद्य

(

द्यः-द्या-द्यं

)

a.

Water,

&c.

for

washing

or

cleaning

the

feet.

Wilson English

पाद्य

Masculine, Feminine, Neuter

(

-द्यः-द्या-द्यं

)

Water,

&c.

for

cleaning

the

feet.

Etymology

पाद

the

foot,

यत्

Affix.

Apte English

पाद्य

[

pādya

],

Adjective.

[

पादार्थं

पाद-यत्

]

Belonging

to

the

foot.

-द्यम्

Water

for

washing

the

feet

पादयोः

पाद्यं

समर्पयामि.

Apte 1890 English

पाद्य

a.

[

पादार्थं

पाद-यत्

]

Belonging

to

the

foot.

द्यं

Water

for

washing

the

feet

पादयोः

पाद्यं

समर्पयामि.

Monier Williams Cologne English

पा॑द्य

mf(

)n.

relating

or

belonging

to

the

foot,

brāhmaṇa

śrauta-sūtra

(

neuter gender.

with

or

sc.

उदक,

water

used

for

washing

the

feet,

ib.

et cetera.

)

amounting

to

a

quarter

of

anything,

śulba-sūtra

Monier Williams 1872 English

पाद्य,

अस्,

आ,

अम्,

relating

or

belonging

to

the

foot

(

अम्

),

n.

(

with

or

without

उदक

)

water

for

washing

the

feet.

—पाद्य-पात्र,

अम्,

n.

a

metal

vessel

for

washing

the

feet.

Macdonell English

पाद्य

pā́d-ya,

Adjective.

belonging

to

the

foot

Neuter.

🞄water

for

washing

the

feet.

Benfey English

पाद्य

पाद्य,

i.

e.

पाद्

or

पाद

+

य,

I.

Adjective.

Referring

or

belonging

to

the

feet.

II.

Neuter.

Water

for

cleaning

the

feet,

Indr.

3,

2.

Apte Hindi Hindi

पाद्य

वि*

-

पाद

+

यत्

पैरों

से

संबंध

रखने

वाला

पाद्यम्

नपुंलिङ्गम्

-

पाद

+

यत्

पैर

धोने

के

लिए

जल

Shabdartha Kaustubha Kannada

पाद्य

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಪಾದಪ್ರಕ್ಷಾಳನಕ್ಕಾಗಿ

ಕೊಡುವ

ನೀರು

निष्पत्तिः

"यत्"

(

५-४-२५

)

व्युत्पत्तिः

पादायेदम्

प्रयोगाः

"नारीणामथ

सरसी

सफेनहस्ता

प्रीत्येवव्यतनुत

पाद्यमूर्मिहस्तैः"

उल्लेखाः

माघ०

८-१५

पाद्य

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ನಾಲ್ಕನೆಯ

ಒಂದು

ಭಾಗವನ್ನು

ಹೊಂದಲು

ಅರ್ಹನಾದವನು

निष्पत्तिः

"यत्"

(

५-१-६६

)

व्युत्पत्तिः

पादं

चतुर्थांशमर्हति

L R Vaidya English

pAdya

{%

(

I

)

a.

(

f.

द्या

)

%}

Belonging

to

the

foot.

pAdya

{%

(

II

)

n.

%}

Water

for

washing

the

feet.

Bopp Latin

पाद्य

m.

n.

(

a

पाद

s.

)

aqua

ad

pedes

lavandos.

IN.

3.

2.

Amarakosha Sanskrit

पाद्य

वि।

पाद्यजलम्

समानार्थकाः

पाद्य

2।7।33।1।2

षट्तु

त्रिष्वर्घ्यमर्घार्थे

पाद्यं

पादाय

वारिणि।

क्रमादातिथ्यातिथेये

अतिथ्यर्थेऽत्र

साधुनि॥

पदार्थ-विभागः

,

द्रव्यम्,

जलम्

Kalpadruma Sanskrit

पाद्यं,

क्लीबम्

(

पादार्थमुदकम्

पाद

+

“पादार्घा-भ्याञ्च

।”

२५

इति

यत्

)

पादायवारि

पादप्रक्षालनार्थजलम्

इत्यमरः

तत्-लक्षणं

यथा,

--“पादावनेजनजलग्रहणं

पात्रमद्भुतम्

।लौहजं

वा

सरोजातं

हैमं

राजतमेव

वा

ताम्रमचरणमपि

वायवेनं

सतामिति

”इति

वैखानसग्रन्थः

“षडङ्गुलं

प्रविस्तारमुत्सेधञ्चतुरङ्गुलम्

।ओष्ठमेकाङ्गुलं

कुर्य्यान्नासिकां

चतुरङ्गुलाम्

पृष्ठे

पादसमायुक्तं

चतुरङ्गुलमानतः

।पाद्यपात्रमिति

ख्यातं

सर्व्वदेवप्रपूजने

”इति

सिद्धान्तशेखरः

Vachaspatyam Sanskrit

पाद्य

त्रीषु लिङ्गेषु

पादार्थं

पाद--यत्

पादशौचार्थे

जले

अपसुं

स्त्रीतेन

“पाद्याः

पाद्याः

पाद्याः

प्रतिगृह्मन्तामिति”

“दिवाहे-ऽर्ष्ठक्षीयप्रश्नः

पादं

चतुर्थांशमर्हति

यत्

चतुर्थां-शार्हे

त्रीषु लिङ्गेषु

देवदेयपाद्ये

द्रव्यविशेष

उक्तो

यथा

“पाद्यंश्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम्”

एतद्द्रव्ययुक्तंजलमिति”

देवप्र०

रघु०

तद्दानपात्रलक्षणं

यथा

“पादा-वसेचनजलग्रहणं

पात्रमद्भुतम्

लौहजं

ताम्बजातं

वाहैमं

राजतमेव

वा”

वैखानससं०

“षडङ्गुलप्रविस्ता-रमुत्सेधे

चतुरङ्गुलम्

ओष्ठमेकाङ्गुलं

कुर्य्यात्

नासिकांचतुरङ्गुलाम्

पृष्ठे

पादसमायुक्तं

चतुरङ्गुगमानतः

।पाद्यपात्रमिति

ख्यातं

सर्वदेवप्रपूजने”

सिद्धान्तशेखरः

।पाद्यप्रकारः

स्थला०

कन्

पाद्यक

पाद्यप्रकारे

त्रीषु लिङ्गेषु

Capeller German

पा॑द्य

Adj.

zum

Fuße

gehörig,

Fuß-

Masculine.

Fußwasser.

पाद्य

Neuter.

Fußwasser.

पिङ्गलाक्ष,

Feminine.

ई.

Burnouf French

पाद्य

पाद्य

a.

(

sfx.

)

relatif

aux

pieds.

--

S.

neuter

eau

pour

les

pieds.

Stchoupak French

पाद्य-

nt.

eau

pour

laver

les

pieds

(

d'un

hôte

).