Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पादोदकम् (pAdodakam)

 
Apte Hindi Hindi

पादोदकम्

नपुंलिङ्गम्

पादः-उदकम्

-

पैर

धोने

के

लिए

पानी

पादोदकम्

नपुंलिङ्गम्

पादः-उदकम्

-

"वह

पानी

जिसमें

पुण्यात्मा,

तथा

सम्मानित

व्यक्तियों

ने

पैर

धोये

है

ओर

इसीलिए

जो

पवित्र

समझा

जाता

हैं

"

Wordnet Sanskrit

Synonyms

चरणामृतम्,

पाद्यम्,

पादोदकम्,

चरणोदकम्

(Noun)

पूज्यपुरुषस्य

पादयोः

प्रक्षालितम्।

"शिष्येण

गुरोः

पादौ

प्रक्षाल्य

चरणामृतं

पीतम्।"