Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पाथस् (pAthas)

 
Shabda Sagara English

पाथस्

Neuter.

(

-थः

)

1.

Water.

2.

Food.

3.

Air.

4.

Sky.

Etymology

पा

to

drink,

Unādi

Affix.

असुन,

and

थुक्

augment.

Capeller Eng English

पा॑थस्

neuter

spot,

place

(

also

°थिस्

neuter

)

water.

Yates English

पाथस्

(

थः

)

1.

Neuter.

Water.

Wilson English

पाथस्

Neuter.

(

-थः

)

Water.

Etymology

पा

to

drink,

Uṇādi

Affix.

असुन्,

and

थुक्

augment.

Apte English

पाथस्

[

pāthas

],

Neuter.

[

पा-असुन्

थुक्

]

Water

हरन्तां

संतापं

कमपि

मरुदुल्लासलहरीछटाश्चञ्चत्पाथः

कणसरणयो

दिव्यसरितः

G.L.

26

Mahâvîracharita (Borooah's Edition),

6.12.

Air,

wind.

Food.

The

sky.

Compound.

जम्

a

lotus.

a

conch.

-दः,

-धरः

a

cloud.

-धिः,

-निधिः,

-पतिः

the

ocean

Naishadhacharita.

13.2

पाथोधिमध्ये

पतितः

पतङ्गः

Rām.

Ch.6.7

पाथोधिर्जलधिः

पयोधिरुदधिर्वारांनिधिर्वारिधिः

Śabda

Ch.

Apte 1890 English

पाथस्

n.

[

पा-असुन्

थुक्

]

1

Water

G.

L.

26.

2

Air,

wind.

3

Food.

4

The

sky.

Comp.

जं

{1}

a

lotus.

{2}

a

conch.

दः,

धरः

a

cloud.

धिः,

निधिः,

पतिः

the

ocean

N.

13.

20.

Monier Williams Cologne English

पा॑थस्

neuter gender.

a

spot,

place,

ṛg-veda

atharva-veda

brāhmaṇa

śrauta-sūtra

food,

nirukta, by yāska

viii,

17

air,

ib.

vi,

7

water,

kāvya literature

rājataraṃgiṇī

Monier Williams 1872 English

पाथस्,

अस्,

n.,

Ved.

a

spot,

place

food

air

water.

—पाथो-ज,

अम्,

n.

‘water-born,

a

lotus.

—पाथो-द,

अस्,

m.

‘water-giver,

a

cloud.

—पा-

थो-धर,

अस्,

m.

‘water-bearer,

a

cloud.

—पा-

थो-धि,

इस्,

m.

‘receptacle

of

waters,

the

ocean.

—पाथो-निधि,

इस्,

m.

‘treasure-house

of

waters,

the

ocean.

—पाथो-भाज्,

क्,

क्,

क्,

Ved.

possessing

room

or

space.

Macdonell English

पाथस्

pā́th-as,

Neuter.

place

water:

-pati,

Masculine.

🞄lord

of

the

waters,

ep.

of

Varuṇa.

Benfey English

पाथस्

पा

+

थस्,

Neuter.

Water,

Ka-

thās.

27,

122.

Apte Hindi Hindi

पाथस्

नपुंलिङ्गम्

-

"पा

+

असुथुन्,

थुक्

च"

जल

पाथस्

नपुंलिङ्गम्

-

"पा

+

असुथुन्,

थुक्

च"

"हवा,

वायु"

पाथस्

नपुंलिङ्गम्

-

"पा

+

असुथुन्,

थुक्

च"

आहार

Shabdartha Kaustubha Kannada

पाथस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಜಲ

/ನೀರು

निष्पत्तिः

पा

(

रक्षणे

)

-

"असुन्"

थुट्

(

उ०

४-२०४

)

व्युत्पत्तिः

पाति

रक्षति

पाथस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಅನ್ನ

/ಆಹಾರ

L R Vaidya English

pATas

{%

n.

%}

1.

Water

2.

food

3.

air.

Bopp Latin

पाथस्

n.

(

r.

पा

s.

थस्

)

aqua.

AM.

v.

पाथ.

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Vachaspatyam Sanskrit

पाथस्

नपुंलिङ्गम्

पाति

रक्षति,

पीयते

वा

पा--पाने

रक्षणे

बाअसुन्

थुक्

जले

अन्ने

उज्ज्वलद०

अन्नभो-जने

हि

देहरक्षा

आकाशे

मेदि०

Capeller German

पा॑थस्

Neuter.

Ort,

Sitz

(

auch

°थिस्

)

Wasser.

Grassman German

pā́thas,

n.

[

von

path,

vgl.

pathí

],

Ort,

wo

die

Götter

wallen

oder

weilen,

Himmelspfad,

Himmelsraum,

Wohnsitz

(

der

Götter

)

enthalten

auch

in

sahásra-pāthas.

-as

{188,

10}

(

devébhias

sṛja

)

{265,

6}

(

máhi

)

{289,

10}

(

paramám

)

{456,

12}

(

dhvasmanvát

)

{521,

7}

(

paramé

víoman

)

{918,

15}

(

sumékam

)

mit

Gen.

devā́nām

{194,

9}

{896,

9}.

_{896,

10}

{936,

10}

asya

(

ví-,

ṣṇos

)

{154,

5}

indrāpūṣṇós

priyám

{162,

2}

nadī́nām

{550,

10}.

Stchoupak French

पाथस्-

nt.

eau.

°पति-

पाथो-नाथ-

Masculine.

Varuṇa.