Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पाथः (pAthaH)

 
Apte English

पाथः

[

pāthḥ

],

[

पीयते$दः

पा-कर्मणि

]

Fire.

The

sun.

-थम्

Water.

Apte 1890 English

पाथः

[

पीयतेऽदः

पा-कर्मणि

]

1

Fire.

2

The

sun.

थं

Water.

Apte Hindi Hindi

पाथः

पुंलिङ्गम्

-

"पीयतेऽदः,

पा

+

थ"

अग्नि

पाथः

पुंलिङ्गम्

-

"पीयतेऽदः,

पा

+

थ"

सूर्य

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

பாத2:

:

நெருப்பு,

அக்னி,

சூரியன்.

Kalpadruma Sanskrit

पाथः,

पुंलिङ्गम्

(

पातीति

पा

+

थुट्

निपातनात्

)सूर्य्यः

अग्निः

इति

मेदिनी

थे,

पाथः,

[

स्

]

क्लीबम्

(

पाति

रक्षति

जीवानिति

।पा

+

“उदके

थुट्

।”

उणां

२०४

।इति

असुन्

थुट्

“पातेरेवोदके

वाच्येऽसुन्तस्य

थुडागम

इत्युज्ज्वलदत्तः

)

जलम्

इत्य-मरः

(

यथा,

काशीखण्डे

२९

४९

।“खरसन्तापशमनी

खनिः

पीयूषपाथसाम्

)

KridantaRupaMala Sanskrit

1

{@“पथे

गतौ”@}

2

ज्वलादिः।

‘--ऽथ

पथेर्गतौ

पथति

णौ

पन्थेर्गतौ

पन्थयेत्।।’

3

इति

देवः।

पाथकः-थिका,

पाथकः-थिका,

पिपथिषकः-षिका,

पापथकः-थिका

पथिता-त्री,

पाथयिता-त्री,

पिपथिषिता-त्री,

पापथिता-त्री,

पथन्-न्ती,

पाथयन्-न्ती,

पिपथिषन्-न्ती

--

पथिष्यन्-न्ती-ती,

पाथयिष्यन्-न्ती-ती,

--

पिपथिषिष्यन्-न्ती-ती

--

--

पाथयमानः,

पाथयिष्यमाणः,

पापथ्यमानः,

पापथिष्यमाणः

--

पथ्-पत्-पथौ-पथः

--

--

पथितम्-तः,

पाथितः,

पिपथिषितः,

पापथितः-तवान्

पथः-पाथः,

4

तटपाथी,

पाथः,

पिपथिषुः,

पापथः

पथितव्यम्,

पाथयितव्यम्,

पिपथिषितव्यम्,

पापथितव्यम्

पथनीयम्,

पाथनीयम्,

पिपथिषणीयम्,

पापथनीयम्

पाथ्यम्,

पाथ्यम्,

पिपथिष्यम्,

पापथ्यम्

ईषत्पथः-दुष्पथः-सुपथः

--

--

पथ्यमानः,

पाथ्यमानः,

पिपथिष्यमाणः,

पापथ्यमानः

पाथः,

पाथः,

पिपथिषः,

पापथः

पथितुम्,

पाथयितुम्,

पिपथिषितुम्,

पापथितुम्

पत्तिः,

पाथना,

पिपथिषा,

पापथा

पथनम्,

पाथनम्,

पिपथिषणम्,

पापथनम्

पथित्वा,

पाथयित्वा,

पिपथिषित्वा,

पापथित्वा

प्रपथ्य,

प्रपाथ्य,

प्रपिपथिष्य,

प्रपापथ्य

पाथम्

२,

पथित्वा

२,

पाथम्

२,

पाथयित्वा

२,

पिपथिषम्

२,

पिपथिषित्वा

२,

पापथम्

पापथित्वा

२।

5

प्रासङ्गिक्यः

01

(

९७१

)

02

(

१-भ्वादिः-८४७।

सक।

सेट्।

पर।

)

03

(

श्लो।

१०१

)

04

[

[

B।

‘अहोलसत्त्वा

रविरश्मिजालेऽप्यविक्वथन्ती

तटपाथिपाता।’

धा।

का।

२।

२३।

]

]

05

[

पृष्ठम्०८४५+

३२

]