Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पाटलद्रुमः (pATaladrumaH)

 
Apte Hindi Hindi

पाटलद्रुमः

पुंलिङ्गम्

पाटल-द्रुमः

-

पादर

वृक्ष

Wordnet Sanskrit

Synonyms

पुन्नागः,

पुरुषः,

तुङ्गः,

केशरः,

देववल्लभः,

कुम्भीकः,

रक्तकेशरः,

पुन्नामा,

पाटलद्रुमः,

रक्तपुष्पः,

रक्तरेणुः,

अरुणः

(Noun)

वृक्षविशेषः।

"पुन्नागस्य

प्रशाखाशीर्षेषु

रक्तपुष्पगुच्छाः

भवन्ति।"

Kalpadruma Sanskrit

पाटलद्रुमः,

पुंलिङ्गम्

(

पाटलस्य

पाटलपुष्पस्य

दुमोवृक्षः

यद्वा,

पाटलो

द्रुमः

इति

नित्यकर्म्मधारयः

)

पुन्नागवृक्षः

इति

राजनिर्घण्टः